________________
le el
l
उत्तराध्ययन-
सूत्रम् ७९३
संयतीयनाम अष्टादशमध्ययनम्
Isl
|| lol ||61 IGI
||
lel
त्रिसन्ध्यं पूजयामास, विधिवत्तां प्रभावती । तस्यां च नृत्यं कुर्वत्यां, नृपो वीणामवादयत् ।। ८५।। नृत्यन्त्याश्च शिरस्तस्या, न ददर्श नृपोऽन्यदा । ततस्तस्य विहस्तस्य, हस्तत: कम्बिकाऽपतत् ।। ८६।। किं मया दुष्टु नृत्तं ? य-द्वीणावादनमत्यजः । सकोपमिति राज्याऽथ, पृष्टो मौनं दधौ नृपः ।। ८७।। तयाऽथ साग्रहं पृष्टः, सद्भावं भूधवोऽब्रवीत् । तनिशम्य महासत्वा, महादेवीत्युवाच सा ।। ८८।। सेवितश्राद्धधर्माया-श्चिरं मे न हि मृत्युभीः । । तन्निमित्तादितोऽल्पायु:-सूचकात्किमु खिद्यसे ? ।। ८९।। तयाऽथ स्नातया देहि, वासांसीत्युदिताऽन्यदा । आनिन्ये तानि रक्तानि, काचिछेटी ससम्भ्रमा ।।१०।। जिनं पूजयितुं चैत्यं, प्रविशन्त्या ममाऽधुना । ददासि दासि ! वासांसि, किं रक्तानीति वादिनी ।। ९१।। जातकोपा ततो राज्ञी, दर्पणेन जघान ताम् । तेन मर्मणि लग्नेन, सा भुजिष्या व्यपद्यत ।।१२।। (युग्मम्) सानुतापा ततो राज्ञी, दध्यो धिक् किं कृतं मया । खण्डितं हि व्रतं घाता-दस्या दास्या निरागसः ! ।।१३।। विधायानशनं तस्मा-देनदेन: क्षिपाम्यहम् । व्रतभङ्गे हि जाते किं, जीवितेन विवेकिनाम् ? ।। ९४ ।। विमृश्येति स्वमाकूतं, राज्ञी राज्ञे व्यजिज्ञपत् । भूपः स्माहानुमंस्येऽहं, नेदं त्वद्वशजीवितः ।। १५ ।। देव्यूचे दुनिमित्तेन, तेनाल्पायुष्कतां मम । जानासि त्वं तदपि किं, स्वामिन् ! स्वार्थं निहंसि मे ? ।। ९६ ।। राजा जगाद देवत्वं, प्राप्ता त्वं धर्ममार्हतम् । चेद्बोधयसि सम्यग्मा-मनुमन्ये तदा ह्यदः ! ।।९७।।
REEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
Isl
||ol lil || isi Illl
| ||sl Isl llel
ISI
७९३
El
For Personal Private Use Only