SearchBrowseAboutContactDonate
Page Preview
Page 834
Loading...
Download File
Download File
Page Text
________________ || ill संयतीयनाम उत्तराध्ययन सूत्रम् Nell ७९२ Joll अष्टादश|| llroll मध्ययनम् lel liGll Hell lel अन्ये जगुर्जगद्धत्ते, युगान्ते यो निजोदरे । हन्ति दैत्यांश्च विश्वारीन्, स हि विष्णुः सुरोत्तमः ।।७३।। इत्यादाय तदाह्वानं, परशुर्वाहितोऽपि तैः । जगाम मोघतामोघे, 'शैवलिन्या इवाऽनलः ।।७४ ।। प्रोचुः परे तु यस्यांशी, विधिविष्णू स एव हि । वामदेवो देवदेवो, विश्वयोनिरयोनिजः ।।७५।। अभिधामभिधायेति, तस्य तैः पशुना हतम् । तन्नाभिद्यत पारीन्द्र-पुच्छेनेव गिरेस्तटम् ।। ७६।। ततस्तेषु 'विहस्तेषु, विमृशत्सु भृशं मिथः । तदाकाययौ तत्र, महादेवी प्रभावती ।।७७।। विधाय विधिवत्पूजा, तस्य काष्ठपुटस्य सा । उजगार सुधोद्गारो-पमा रम्यामिमां गिरम् ।। ७८ ।। गतरागद्वेषमोहः, प्रातिहाथैर्युतोऽष्टभिः । देवाधिदेवः सर्वज्ञो, देयान्मे दर्शनं जिनः ।। ७९।। इत्युदीर्य तया स्पृष्ट-मात्रमप्याशु पशुना । तदारु व्यकसद्भानु-भानुना नलिनं यथा ! ।।८।। अम्लानमाल्या सर्वाङ्ग-सुभगा सकला ततः । मूर्तिराविरभूद्वीर-विभोर्लक्ष्मीरिवार्णवात् ।। ८१।। तां प्रेक्ष्य वचनातीतां, मुदं प्राप्ता प्रभावती । अभ्यर्च्य भक्तया सन्तुष्टा, तुष्टाव सरसः स्तवैः ।। ८२।। जज्ञे प्रभावना जैन-शासनस्य ततो भृशम् । आनुकूल्यं दधौ किञ्चि-नृपोऽपि जिनशासने ।। ८३।। अन्तरन्तःपुरं चैत्यं, विधाप्याथ धराधवः । तत्र न्यवीविशत्सार्व-प्रतिमां तां महामहः ।। ८४।। १ शेवलिन्या ओधे नद्याः प्रवाहे ।। २ व्याकुलेषु ।। NE Poll Mell ||Gll Poll all Ioll ||ll IST ७९२ ell ||Gll lifoll ||Gll llelil in Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy