SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Isil Icell Isl lell Isl उत्तराध्ययनप्रतिपद्याऽन्यदैकाकि-विहारप्रतिमा व्रती । विजहार धरापीठे-ऽप्रतिबद्धः समीरवत् ।।३।। is|| परीषहनाम सूत्रम् Isil Nell अन्येधुर्विहरन् सोऽथ, क्वापि राज्यान्तरे गतः । हेरिकोयमिति ज्ञात्वा, जगृहे राजपूरुषैः ।। ४ ।। १६० द्वितीयकस्त्वं ? केन चरत्वाय, प्रहितोसीति ? जल्प रे ! । 'पप्रच्छुरिति तं भूयः, पुरुषाः परुषाः रुषाः ।।५।। मध्ययनम् व्रती तु प्रतिमास्थत्वा-न किमप्युत्तरं ददौ । ततस्ते कुपिताः क्षार-दानेन तमतक्षयन् ।।६।। निशातखड्गवत्तीक्ष्ण-धारैर्दर्भश्च तं मुनिम् । गाढमावेष्ट्य मुक्त्वा च, ते दुष्टाः स्वाश्रयं ययुः ।।७।। यतेस्तस्याऽऽमिषं बाढं, समन्तादपि तै: कुशैः । विदग्धस्येव वैदग्ध्यं, दुर्विदग्धैरकृत्यत ! ।।८।। तथापि कलुषं ध्यान-मकुर्वाण: क्षमानिधिः । स सम्यगधिसेहे तं, तृणस्पर्शपरीषहम् ।।९।। लग्ना शूकशिखाऽप्यऽङ्गे-ऽङ्गिनां क्षोभाय जायते । स तु दक्षो न चुक्षोभ, मांसमग्नैः कुशेरपि ! ।।१०।। एवं तृणस्पर्शपरीषहं यथा-ऽधिसोढवान् भद्रमुनिर्महाशयः । तथाऽयमऽन्यैरपि साधुपुङ्गवै-स्तितिक्षणीयः क्षतमोहवैरिभिः ।।११।। इति ॥ Isl MT तृणस्पर्शपरीषहे भद्रमहर्षि कथा ।।१७।। || || तृणानि च मलिनान्यपि कानिचिद्भवन्ति तत्सङ्गमाञ्च परिस्वेदेन जल्लः सम्भवतीति तत्परीषहमाह - foll Ill lls Illl || Isll Mol Noin Nor ||Gll foll Isl १. पप्रच्छुरिति तं भूप-पुरुषा ऋषिपुङ्गवम् । इति 'ग' संज्ञकपुस्तके ।। Me el ler १६० Nell Isl lll Illl Ilall www.jainelibrary.org in Education International For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy