SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १६१ ell Poll Isl किलिण्णगाए मेहावी, पंकेण व रएण वा । प्रिंसु वा परितावेणं, सायं नो परिदेवए ।।३६।। ॥5॥ परीषहनाम व्याख्या - क्लिन्नगात्रो व्याप्तदेहो मेधावी स्नानाकरणरूपमर्यादावर्ती, पङ्केन वा स्वेदामलरूपेण, रजसा वा पांशुना, 'धिंसुवत्ति' ग्रीष्मे, ॥ द्वितीय मध्ययनम् Ifoll वा शब्दाच्छरदि वा, परितापेन हेतुभूतेन, अयंभावः-परितापाद्धि स्वेदः, स्वेदाञ्च पङ्करजसी, ततश्च क्लिनगात्रता भवतीति । ततो ग्रीष्मादौ ॥ Me परितापादिना क्लिन्नगात्रोऽपि किं न कुर्यादित्याह-सातं सुखमाश्रित्येति शेषः, नो परिदेवयेत्, कथं कदा वा मे मलापगमेन सातं भावीति न । हा प्रलपेदिति सूत्रार्थ: ।। ३६।। किं तर्हि कुर्यादित्याह - in वेएज निजरापेही, आरिअं धम्मऽणुत्तरं । जाव सरीरभेओत्ति, जल्लं कारण धारए ।।३७।। ___ व्याख्या - वेदयेत्सहेत, प्रक्रमात् जल्लजनितं दुःखं, निर्जरापेक्षी आत्यन्तिककर्मक्षयाभिकाङ्क्षी, आर्य सर्वाशुभाचाररहितं, धर्म ॥ श्रुतचारित्ररूपं, अनुत्तरं सर्वोत्तमं, प्रपन्न इति शेषः । अथ सामोक्तमप्यथं विशेषाव्यक्तीकुर्वनाह जावेत्यादि-यावदिति मर्यादायां, शरीरभेदो ॥ देहनाशस्तं मर्यादीकृत्य, जलं मलं कायेनाङ्गेन धारयेत् । दृश्यन्ते हि केपि दवदग्धस्थाणुवद्विच्छायकृष्णकायाः शीतवातादिभिरुपहन्यमाना ॥ रजः पुञ्जावगुण्ठिता मलाविलकलेवरा नराः, अकामनिर्जरातश्च न कश्चित्तेषां गुणो, मम तु सम्यक् सहमानस्य महान् गुण इति मत्वा नो मलापनोदार्थ स्नानादि कुर्यात्, यतः – 'न शक्यं निर्मलीकर्तुं, गात्रं स्नानशतैरपि । आश्रान्तमिव स्त्रोतोभि-नवभिर्मलमुद्गिरत् ।।१।। इति सूत्रार्थः ॥ Is ||३७।। कथानकञ्चात्र, तथाहि - llel Mel Ill १६१ Ill ||७|| ill www.jainelibrary.org ller in Education International For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy