________________
उत्तराध्ययन
सूत्रम् ११६७
ell Nell
Ifoll
lll ||७||
ller llell
iell
न सयं गिहाई कुविजा, नेव अन्नेहिं कारवे । गिहकम्मसमारंभे, भूआणं दिस्सए वहो ।।८।।
il अनगारमार्गव्याख्या - न स्वयं गृहाणि कुर्वीत नैवान्यैः कारयेदुपलक्षणत्वान्नापि कुर्वन्तमन्यमनुमन्येत, किमिति यतो गृहकर्म इष्टकामदानयनादि तस्य
गतिनाम समारम्भः प्रवर्त्तनं गृहकर्मसमारम्भः तस्मिन् भूतानां प्राणिनां दृश्यते वधः ।।८।। कतरेषामित्याह -
is पञ्चत्रिंश
मध्ययनम् तसाणं थावराणं च, सुहुमाणं बायराण य । गिहकम्मसमारंभं, संजओ परिवजए ।।९।। व्याख्या - त्रसाणां स्थावराणां सूक्ष्माणां शरीरापेक्षया बादराणां च तथैव तस्माद्गृहकर्मसमारम्भं संयतः परिवर्जयेत् ।।९।। अन्यञ्च
तहेव भत्तपाणेसु, पयणपयावणेसु अ । पाणभूयदयट्ठाए, न पए न पयावए ।।१०।। M
व्याख्या - तथैवेति प्राग्वदेव भक्तपानेषु पचनपाचनेषु च वधो दृश्यते इति प्रागुक्तेन सम्बन्धः, ततः किमित्याह-प्राणास्त्रसा भूतानि । Mell पृथिव्यादीनि तद्दयार्थं न पचेत् न पाचयेत् ।।१०।। अमुमेवार्थं स्पष्टतरमाह -
जलधननिस्सिआ पाणा, पुढविकट्ठनिस्सिआ । हम्मंति भत्तपाणेसु, तम्हा भिक्खू न पयावए ।।११।।
व्याख्या - जले धान्ये च निश्रिता ये तत्रान्यत्र वा उत्पद्य तन्निश्रया स्थितास्ते जलधान्यनिश्रिताः पूतरकेलिकापिपीलिकादयो जीवा एवं ॥॥ ॥ पृथ्वीकाष्ठनिश्रिताः, हन्यन्ते भक्तपानेषु प्रक्रमात्पच्यमानेषु, यत एवं तस्मात् भिक्षुर्न पाचयेत्, अपेर्गम्यत्वान्न पाचयेदपि कथं पुनः स्वयं ॥ | पचेत् ? अनुमतिनिषेधोपलक्षणं चैतत् ।।११।। तथा -
११६७
Isil
Gl
||Gll
llell
Ill
ला
16
in Education International
For Personal & Private Use Only
www.jainelibrary.org