________________
llel
Hell
उत्तराध्ययन
सूत्रम् १९६८
sil
sill
विसप्पे सव्वओ धारे, बहुपाणिविणासणे । नत्थि जोइसमे सत्थे, तम्हा जोइं न दीवए ।।१२।।
| अनगारमार्गव्याख्या - विसर्पति स्वल्पमपि बहु व्याप्नोतीति विसर्प, सर्वतो धारं सर्वदिस्थितजीवोपघातकत्वात्, अत एव बहुप्राणिविनाशनं नास्ति ll
गतिनाम 8 ज्योतिःसमं वह्नितुल्यं शस्त्रं, यस्मादेवं तस्मात् ज्योतिर्न दीपयेत् ।।१२।। ननु ? पचनादो जीववधः स्यान तु क्रयविक्रययोस्ततो युक्त एवाभ्यां ।
पञ्चत्रिंश& निर्वाह इति कस्यचिदाशङ्का स्यादिति तदपोहार्थमाह -
मध्ययनम् Is हिरण्णं जायरूवं च, मणसावि न पत्थए । समलेटुकंचणे भिक्खू, विरए कयविक्कए ।।१३।।
व्याख्या - हिरण्यं कनकं, जातरूपंच रूप्यं, चकारोऽनुक्ताशेषधनधान्यादिसमुच्चये, मनसापि न प्रार्थयेद्भिक्षुरिति योगः, कीदृशः सन् ? समे का M प्रतिबन्धाभावात्तुल्ये लेष्टुकाञ्चने यस्य स समलेष्टुकाञ्चनो भिक्षुः विरतो निवृत्तः क्रयविक्रये क्रयविक्रयविषये ।।१३।। कुत एवमित्याह -
किणंतो कइओ होइ, विकिणंतो अवाणिओ । कयविकयंमि वÉतो, भिक्खू न हवइ तारिसो ।।१४ ।।
व्याख्या - क्रीणन् परकीयं वस्तु मूल्येनाददान: क्रायको भवति, तथाविधेतरलोकसदृश एव स्यात्, विक्रीणानश्च स्वकीयं च वस्तु । व परस्य ददद्वणिग् भवति, वाणिज्यप्रवृत्तत्वादिति भावः । अत एव क्रयविक्रये वर्तमानः प्रवर्त्तमानो भिक्षुर्न भवति तादृशो यादृशः समयेऽभिहितः ।। १४॥ ततः किं कार्यमित्याह -
११६८
llroll lol
Isl
Jel
Jor
lel
||
llol
Join Face
For Personal & Private Use Only
www.jainelibrary.org