________________
उत्तराध्ययन
सूत्रम् ११६६
Jell
|sil
मणोहरं चित्तघरं, मल्लधूवेण वासि । सकवाडं पंडरुल्लोअं, मणसावि न पत्थए ।।४।।
Holl अनगारमार्गव्याख्या - मनोहरं मनोज्ञं चित्रप्रधानं गृहं चित्रगृहं माल्यधूपेन वासितं सकपाटं पाण्डुरोल्लोचं मनसाप्यास्तां वचसा न प्रार्थयेत्, किं पुनः तत्र गतिनाम ॥ तिष्ठेदिति भावः ।। ४।। किं पुनरेवमुपदिश्यते ? इत्याह -
पञ्चत्रिंशइंदिआणि उ भिक्खुस्स, तारिसम्मि उवस्सए । दुक्कराई निवारेउं, कामरागविवड्ढणे ।।५।।
मध्ययनम् व्याख्या - इन्द्रियाणि तुरिति यस्माद्भिक्षोस्तादृशे उपाश्रये दुष्कराणि करोते: सर्वधात्वर्थव्याप्तत्वात् दुःशकानि निवारयितुं स्वस्वविषयेभ्य । इति गम्यते, कामरागविवर्द्धने विषयाभिष्वङ्गपोषके इत्युपाश्रयविशेषणम् ।।५।। तर्हि क्व स्थेयमित्याह -
सुसाणे सुन्नगारे वा, रुक्खमूले वा एगगो । पइरिक्के परकडे वा, वासं तत्थाभिरोअए ।।६।।
व्याख्या – श्मशाने शून्यागारे वा वृक्षमूले वा एकको रागादिवियुक्तोऽसहायो वा प्रतिरिक्ते स्त्र्याद्यसङ्कले परकृते परैर्निष्पादिते स्वार्थमिति ॥ IM शेषः, वा समुच्चये, वासमवस्थानं तत्र श्मशानादौ अभिरोचयेद्भिक्षुरिति योगः ।।६।।
फासुअंमि अणाबाहे, इत्थीहिं अणभि(ए । तत्थ संकप्पए वासं, भिक्खू परमसंजए ।।७।। in व्याख्या - प्रासुके अचित्तीभूतभूभागे अनाबाधे कस्याप्याबाधारहिते स्त्रीभिरुपलक्षणत्वात् पण्डकादिभिश्च अनभिद्रुतेऽदूषिते, तत्र
प्रागुक्तविशेषणे श्मशानादौ सङ्कल्पयेत्कुर्याद्वासं भिक्षुः, परमो मोक्षस्तदर्थं संयतः परमसंयतः । प्राग् वासं तत्राभिरोचयेदित्युक्ते रुचिमात्रेणैव ॥ कश्चित्तुष्येदिति तत्र सङ्कल्पयेद्वासमित्युक्तम् ।।७।। ननु ? किमिह परकृत इति विशेषणमुक्तमित्याशङ्क्याह -
११६६
ISM
Islil
llel
16 ||sl ||sl
llel
||
||sil
| Isl
Iroll Ill |lol
www.jainelibrary.org
lIsll
Jain Education International
For Personal & Private Use Only