SearchBrowseAboutContactDonate
Page Preview
Page 1208
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ११६६ Jell |sil मणोहरं चित्तघरं, मल्लधूवेण वासि । सकवाडं पंडरुल्लोअं, मणसावि न पत्थए ।।४।। Holl अनगारमार्गव्याख्या - मनोहरं मनोज्ञं चित्रप्रधानं गृहं चित्रगृहं माल्यधूपेन वासितं सकपाटं पाण्डुरोल्लोचं मनसाप्यास्तां वचसा न प्रार्थयेत्, किं पुनः तत्र गतिनाम ॥ तिष्ठेदिति भावः ।। ४।। किं पुनरेवमुपदिश्यते ? इत्याह - पञ्चत्रिंशइंदिआणि उ भिक्खुस्स, तारिसम्मि उवस्सए । दुक्कराई निवारेउं, कामरागविवड्ढणे ।।५।। मध्ययनम् व्याख्या - इन्द्रियाणि तुरिति यस्माद्भिक्षोस्तादृशे उपाश्रये दुष्कराणि करोते: सर्वधात्वर्थव्याप्तत्वात् दुःशकानि निवारयितुं स्वस्वविषयेभ्य । इति गम्यते, कामरागविवर्द्धने विषयाभिष्वङ्गपोषके इत्युपाश्रयविशेषणम् ।।५।। तर्हि क्व स्थेयमित्याह - सुसाणे सुन्नगारे वा, रुक्खमूले वा एगगो । पइरिक्के परकडे वा, वासं तत्थाभिरोअए ।।६।। व्याख्या – श्मशाने शून्यागारे वा वृक्षमूले वा एकको रागादिवियुक्तोऽसहायो वा प्रतिरिक्ते स्त्र्याद्यसङ्कले परकृते परैर्निष्पादिते स्वार्थमिति ॥ IM शेषः, वा समुच्चये, वासमवस्थानं तत्र श्मशानादौ अभिरोचयेद्भिक्षुरिति योगः ।।६।। फासुअंमि अणाबाहे, इत्थीहिं अणभि(ए । तत्थ संकप्पए वासं, भिक्खू परमसंजए ।।७।। in व्याख्या - प्रासुके अचित्तीभूतभूभागे अनाबाधे कस्याप्याबाधारहिते स्त्रीभिरुपलक्षणत्वात् पण्डकादिभिश्च अनभिद्रुतेऽदूषिते, तत्र प्रागुक्तविशेषणे श्मशानादौ सङ्कल्पयेत्कुर्याद्वासं भिक्षुः, परमो मोक्षस्तदर्थं संयतः परमसंयतः । प्राग् वासं तत्राभिरोचयेदित्युक्ते रुचिमात्रेणैव ॥ कश्चित्तुष्येदिति तत्र सङ्कल्पयेद्वासमित्युक्तम् ।।७।। ननु ? किमिह परकृत इति विशेषणमुक्तमित्याशङ्क्याह - ११६६ ISM Islil llel 16 ||sl ||sl llel || ||sil | Isl Iroll Ill |lol www.jainelibrary.org lIsll Jain Education International For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy