________________
||sil
New
116
उत्तराध्ययन।। अथानगार मार्गगतिनाम पञ्चत्रिंशमध्ययनम् ।।
Is अनगारमार्गसूत्रम्
।। अर्हम् ।। उक्तं चतुस्त्रिंशमध्ययनमथानगारमार्गगत्याख्यं पञ्चत्रिंशमारभ्यते, अस्य चायं सम्बन्धः-इहानन्तराध्ययनेऽप्रशस्ता लेश्यास्त्यक्त्वा is १९६५
गतिनाम प्रशस्ता एवाश्रयणीया इत्युक्तं, तञ्च गुणवता भिक्षुणा सम्यक्कर्तुं शक्यमिति इह तद्गुणा उच्यन्त इति सम्बन्धस्यास्येदमादिसूत्रम् -
ic पञ्चत्रिंशसुणेह मेगग्गमणा, मग्गं बुद्धेहिं देसि । जमायरंतो भिक्खू, दुक्खाणंतकरो भवे ।।१।।
tell मध्ययनम् ||
व्याख्या - शृणुत मे वदत इति शेषः, हे शिष्याः ! यूयं एकाग्रमनसोऽनन्यचित्ताः, किं तदित्याह-मार्ग मुक्तेरिति प्रक्रमः, बुद्धैरर्हदाद्यैर्देशितं, foll यमाचरन्नासेवमानो भिक्षुः दुःखानामन्तकरो भवेत्सकलकर्मनिर्मूलनादिति भावः ।।१।। प्रतिज्ञातमेवाह -
गिहवासं परिञ्चज, पव्वजं अस्सिए मुणी । इमे संगे विआणेजा, जेहिं सजंति माणवा ।।२।। ||6|| M व्याख्या - गृहवासं परित्यज्य प्रव्रज्यामाश्रितो मुनिः इमान् प्रतिप्राणिप्रतीतत्वेन प्रत्यक्षान् सङ्गान् पुत्रकलत्रादीन् विजानीयात्, भवहेतवोऽमी in इति विशेषेणावबुध्येत, ज्ञानस्य च विरतिफलत्वात् प्रत्याचक्षीतेति भावः । सङ्गशब्दव्युत्पत्तिमाह-यैः सज्यन्ते प्रतिबन्धं भजन्ति मानवा 6 उपलक्षणत्वादन्येऽपि जन्तवः ।।२।। तहेव हिंसं अलिअं, चोज्जं अब्बंभसेवणं । इच्छा कामं च लोभं च, संजओ परिवजए ।।३।।
Well व्याख्या - तथेति समुञ्चये, एवेति पूरणे, 'हिंसामलीकं चौर्य मब्रह्मसेवन इच्छारूप: काम इच्छाकामस्तं च अप्राप्तवस्तुवाञ्छारूपं लोभंचा Me लब्धवस्तुविषयगृद्धिरूपं अनेनोभयेनापि परिग्रह उक्तस्ततः परिग्रहं च संयत: परिवर्जयेत् ।।३।। तथा
११६५
llell
iloil
sil ||sil
llel le
el
Jan Education international
For Personal & Private Use Only
Nell
www.jainelibrary.org