________________
उत्तराध्ययन
सूत्रम्
चतुस्त्रिश
& अनेनान्तर्मुहूर्तावशेषे आयुषि परभवलेश्यापरिणाम इत्युक्तम्भवति । अत्र च तिर्यग्मनुष्या आगामिभवलेश्याया अन्तर्मुहूर्ते गते, देवनारकाच लेश्यानाम
का स्वभवलेश्याया अन्तर्मुहूर्ते शेषे परलोकं यान्तीति विशेषः । उक्तं च – “तिरिनर आगामिभव-लेसाए अइगए सुरा निरया। पुब्वभवलेससेसे, की ९१६४ अंतमुहुत्ते मरणमिति" त्ति सूत्रत्रयार्थः ।।६०।। सम्प्रत्यध्ययनार्थमुपसंहरनुपदेष्टुमाह
मध्ययनम् ___तम्हा एआण लेसाणं, अणुभागे विआणिआ । अप्पसत्था उ वज्जित्ता, पसत्था उ अहिद्विजासित्ति बेमि ।।६१।।
व्याख्या - यस्मादेता अप्रशस्ता दुर्गतिहेतवः प्रशस्ताश्च सुगतिहेतवः तस्मादेतासां लेश्यानामनुभावं उक्तरूपं विज्ञाय अप्रशस्ता वर्जयित्वा ॥6॥ प्रशस्ता अधितिष्ठेद्धावप्रतिपत्त्याश्रयेन्मुनिरिति शेषः, उभयत्रापि तुः पू” इति सूत्रार्थः ।।६१।। इति ब्रवीमीति प्राग्वत् ।।
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावबिजयगणिसमर्थितायां - in श्रीउत्तराध्ययनसूत्रवृत्तौ चतुस्त्रिंशमध्ययनं सम्पूर्णम् ।।३४।।
॥ इति चतुस्त्रिंशमध्ययनं सम्पूर्णम् ।।
||Gll
New
llfoll
Iell
Isl
Neil |sil
११६४
IST
llell
For Personal Private Use Only