SearchBrowseAboutContactDonate
Page Preview
Page 1206
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् चतुस्त्रिश & अनेनान्तर्मुहूर्तावशेषे आयुषि परभवलेश्यापरिणाम इत्युक्तम्भवति । अत्र च तिर्यग्मनुष्या आगामिभवलेश्याया अन्तर्मुहूर्ते गते, देवनारकाच लेश्यानाम का स्वभवलेश्याया अन्तर्मुहूर्ते शेषे परलोकं यान्तीति विशेषः । उक्तं च – “तिरिनर आगामिभव-लेसाए अइगए सुरा निरया। पुब्वभवलेससेसे, की ९१६४ अंतमुहुत्ते मरणमिति" त्ति सूत्रत्रयार्थः ।।६०।। सम्प्रत्यध्ययनार्थमुपसंहरनुपदेष्टुमाह मध्ययनम् ___तम्हा एआण लेसाणं, अणुभागे विआणिआ । अप्पसत्था उ वज्जित्ता, पसत्था उ अहिद्विजासित्ति बेमि ।।६१।। व्याख्या - यस्मादेता अप्रशस्ता दुर्गतिहेतवः प्रशस्ताश्च सुगतिहेतवः तस्मादेतासां लेश्यानामनुभावं उक्तरूपं विज्ञाय अप्रशस्ता वर्जयित्वा ॥6॥ प्रशस्ता अधितिष्ठेद्धावप्रतिपत्त्याश्रयेन्मुनिरिति शेषः, उभयत्रापि तुः पू” इति सूत्रार्थः ।।६१।। इति ब्रवीमीति प्राग्वत् ।। इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावबिजयगणिसमर्थितायां - in श्रीउत्तराध्ययनसूत्रवृत्तौ चतुस्त्रिंशमध्ययनं सम्पूर्णम् ।।३४।। ॥ इति चतुस्त्रिंशमध्ययनं सम्पूर्णम् ।। ||Gll New llfoll Iell Isl Neil |sil ११६४ IST llell For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy