________________
Nor
उत्तराध्ययन
सूत्रम् ११६३
16 Moll
16 le
Isll
||6|| तेऊ पम्हा सुक्का, तिण्णिऽवि एआ उ धम्मलेसाओ । एआहिं तिहिंऽवि जीवो, सुग्गइं उववजइ ।।५७।।
NS लेश्यानाम ||७|| व्याख्या - 'धम्मलेसाओत्ति' धर्मलेश्या विशुद्धत्वेनासां धर्महेतुत्वात्, सुगतिं नरगत्यादिकामिति सूत्रद्वयार्थः ।। ५७।।
चतुस्त्रिश
मध्ययनम् ॥ सम्प्रत्यायुारावसरस्तत्र चावश्यं जीवो यल्लेश्येषूत्पद्यते तल्लेश्य एव म्रियते, तत्र च जन्मान्तरभाविलेश्यायाः प्रथमसमये परभवायुष उदय Mc आहोस्विचरमसमयेऽन्यथा वा ? इति संशयापोहार्थमाह -
लेसाहिं सव्वाहिं, पढमे समयंमि परिणयाहिं तु । न हु कस्सवि उववाओ, परे भवे होइ जीवस्स ।।५८।।
व्याख्या - लेश्याभिः सर्वाभिः प्रथमसमये प्रतिपत्तिकालापेक्षया परिणताभिरात्मरूपतयोत्पन्नाभिरूपलक्षितस्येति शेष: तुः पूरणे 'न हु' नैव कस्यापि उपपाद उत्पत्तिः परे भवे भवति जीवस्य ।। ५८।। तथा -
लेसाहिं सव्वाहि, चरमे समयंमि परिणयाहिं तु । न हु कस्सवि उववाओ, परे भवे होइ जीवस्स ।।५९।।
व्याख्या - लेश्याभिः सर्वाभिरश्चरमसमयेऽन्त्यसमये परिणताभिस्तु नैव कस्याप्युपपादः परे भवे भवति जीवस्य ।। ५९।। कदा तीत्याह - Isll
अंतमुहुत्तंमि गए, अंतमुहुत्तंमि सेसए चेव । लेसाहिं परिणयाहिं, जीवा गच्छंति परलोगं ।। ६० ।। व्याख्या - अन्तर्मुहूर्ते गते एव तथान्तर्मुहूर्ते शेषके चैव अवशिष्यमाण एव लेश्याभिः परिणताभिरुपलक्षिता जीवा गच्छन्ति परलोकं,
Mel
116
161
११६
Mel
Woh
Ish
Wa
in Education International
For Personal & Private Use Only
www.jainelibrary.org