SearchBrowseAboutContactDonate
Page Preview
Page 1205
Loading...
Download File
Download File
Page Text
________________ Nor उत्तराध्ययन सूत्रम् ११६३ 16 Moll 16 le Isll ||6|| तेऊ पम्हा सुक्का, तिण्णिऽवि एआ उ धम्मलेसाओ । एआहिं तिहिंऽवि जीवो, सुग्गइं उववजइ ।।५७।। NS लेश्यानाम ||७|| व्याख्या - 'धम्मलेसाओत्ति' धर्मलेश्या विशुद्धत्वेनासां धर्महेतुत्वात्, सुगतिं नरगत्यादिकामिति सूत्रद्वयार्थः ।। ५७।। चतुस्त्रिश मध्ययनम् ॥ सम्प्रत्यायुारावसरस्तत्र चावश्यं जीवो यल्लेश्येषूत्पद्यते तल्लेश्य एव म्रियते, तत्र च जन्मान्तरभाविलेश्यायाः प्रथमसमये परभवायुष उदय Mc आहोस्विचरमसमयेऽन्यथा वा ? इति संशयापोहार्थमाह - लेसाहिं सव्वाहिं, पढमे समयंमि परिणयाहिं तु । न हु कस्सवि उववाओ, परे भवे होइ जीवस्स ।।५८।। व्याख्या - लेश्याभिः सर्वाभिः प्रथमसमये प्रतिपत्तिकालापेक्षया परिणताभिरात्मरूपतयोत्पन्नाभिरूपलक्षितस्येति शेष: तुः पूरणे 'न हु' नैव कस्यापि उपपाद उत्पत्तिः परे भवे भवति जीवस्य ।। ५८।। तथा - लेसाहिं सव्वाहि, चरमे समयंमि परिणयाहिं तु । न हु कस्सवि उववाओ, परे भवे होइ जीवस्स ।।५९।। व्याख्या - लेश्याभिः सर्वाभिरश्चरमसमयेऽन्त्यसमये परिणताभिस्तु नैव कस्याप्युपपादः परे भवे भवति जीवस्य ।। ५९।। कदा तीत्याह - Isll अंतमुहुत्तंमि गए, अंतमुहुत्तंमि सेसए चेव । लेसाहिं परिणयाहिं, जीवा गच्छंति परलोगं ।। ६० ।। व्याख्या - अन्तर्मुहूर्ते गते एव तथान्तर्मुहूर्ते शेषके चैव अवशिष्यमाण एव लेश्याभिः परिणताभिरुपलक्षिता जीवा गच्छन्ति परलोकं, Mel 116 161 ११६ Mel Woh Ish Wa in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy