SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ४७५ नवममध्ययनम् lol lol wol llol 'विज्जत्ति' विदित्वा तपो द्वादशविधं चरेत्तत एव निःस्पृहतयेच्छापूर्ति सम्भवादनेन च सन्तोष एवाकाङ्क्षापोहे क्षमो न तु स्वर्णादीत्युक्तं । ततः 1 सन्तुष्टस्य मे स्वर्णादौ साकाङ्क्षत्वमेव नास्तीति तद्वर्धनोद्यमो दूरापास्त एवेति सूत्रद्वयार्थः ।। ४९।। एयमटुं निसामित्ता, हेउकारणचोइओ । तओ नमिं रायरिसिं, देविंदो इणमब्बवी ।। ५०।। अच्छेरगमब्भुदए, भोए चयसि पत्थिवा ! । असंते कामे पत्थेसि, संकप्पेण विहण्णसि ! ।।५१।। व्याख्या - आश्चर्यमिदं वर्त्तते यत् त्वमेवंविधोपि 'अब्भुदएत्ति' अद्भुतकानाश्चर्यरूपान् भोगान् त्यजसि हे पार्थिव ! तथाऽसतोऽविद्यमानान् l कामान् प्रार्थयसे ! तदप्याश्चर्यमिति सम्बन्धः । अथवा कस्तवात्र दोषः ? सङ्कल्पेनोत्तरोत्तरभोगाभिलाषरूपेण विकल्पेन विहन्यसे बाध्यसे, in अनन्तत्वादेवंविधसङ्कल्पस्य । परं यो विवेकी स प्राप्तान् कामानप्राप्तकामाकाङ्क्षया न त्यजेद्विवेकी च भवानिति सूत्रार्थः ।। ५१।। एअमटुं निसामित्ता, हेउकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ।। ५२।। सलं कामा विसं कामा, कामा आसीविसोवमा । कामे पत्थेमाणा, अकामा जंति दुग्गइं ।। ५३।। ||6|| Isll व्याख्या - शल्यमिव शल्यं कामाः शब्दादयः, विषमिव विषं कामाः, कामा आशीविषोपमाः, आशीविष: सर्पस्तदुपमाः । किञ्च कामान् 6 प्रार्थयमाना अपेर्गम्यत्वात् प्रार्थयमाना अपि अकामा इष्यमाणकामाभावाद्यान्ति दुर्गतिं, ततः कथं तत्परिहार आश्चर्यं ? असद्भोगप्रार्थनमपि यद्भवता I61 foll pal ||6ll ||oll llol lioll ४७५ llell Well lol lfoll || Isl www.jainelibrary.org in Education International For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy