________________
NEN
||l
Isl
उत्तराध्ययन
सूत्रम् ५८
Ifoll
foll
llll
|lsil
liell 6 परिषहनाम
द्वितीयfell Mall मध्ययनम् lol llell livoll Gll el
||७||
तामादाय प्रचलितो, मिलितोऽन्यतपोधनैः । अवदद्विण्टिकालाभं, गोकुलादर्शनं च सः ।।३०।। जाताश्चर्यास्तदाकर्ण्य, मुनयो व्यमृशनिति । नूनं दिव्यानुभावेन, गोकुलान्यभवन् वने ।।३१।। अत्रान्तरे प्रादुरासीत्, स सुरः कान्तिभासुरः । विहाय पितरं सर्वान्, मुनीनऽन्याननाम च ।। ३२।। एनं कुतो न नमसी-त्युक्तः स व्रतिभिस्ततः । स्वीयं व्यतिकरं सर्वं, निवेद्येत्यवदत्सुरः ।। ३३ ।। सजीवाम्भोऽपि पातुं य-त्तदासौ मे मतिं ददौ । तत्पूर्वभववप्तापि, साधुरेष न वन्द्यते ।।३४।। स्नेहादपि रिपोरेव, कार्य विहितवानसौ । यदुर्गतिनिमित्तं मे, तदा तदुपदिष्टवान् ।।३५ ।। अपास्यं चेत्सचित्ताम्बु, तदैतद्वचनादहम् । व्रतभङ्गभवात्पापा-दभ्रमिष्यं तदा भवे ।। ३६ ।। स एव हि बुधैः पूज्यो, गुरुश्च जनकोऽपि च । शिष्यं सुतं च यः क्वापि, नैवोन्मार्गे प्रवर्त्तयेत् ।।३७।। धनशर्मसुपर्ववमुदीर्यागात्त्रिविष्टपम् । साधवोऽपि ततः स्थाना-द्विजहुस्ते यथासुखम् ।।३८।। क्षुल्लो यथाऽयं धनशर्मनामा, सेहे पिपासां सुदृढप्रतिज्ञः । एवं समग्रैरपि संयतैः सा, सह्या महानन्दपदानुरक्तैः ।।३९।। इति तृटपरीषहे धनशर्ममुनि कथा ।।२।। उक्तस्तृषापरीषहः, क्षुत्पिपासासहनकृशतनोश्च शीतकाले शीतमपि बहु लगतीति शीतपरीषहमाह -
llell lell ||6ll
||Gll ||७|| lil ||61
ला Isl
llel
||Gl
||l
lell
Isl
llelll lell
116ll
lall
1161 le.in
www.jainelibrary.org
in Education International
For Personal & Private Use Only