SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ NEN ||l Isl उत्तराध्ययन सूत्रम् ५८ Ifoll foll llll |lsil liell 6 परिषहनाम द्वितीयfell Mall मध्ययनम् lol llell livoll Gll el ||७|| तामादाय प्रचलितो, मिलितोऽन्यतपोधनैः । अवदद्विण्टिकालाभं, गोकुलादर्शनं च सः ।।३०।। जाताश्चर्यास्तदाकर्ण्य, मुनयो व्यमृशनिति । नूनं दिव्यानुभावेन, गोकुलान्यभवन् वने ।।३१।। अत्रान्तरे प्रादुरासीत्, स सुरः कान्तिभासुरः । विहाय पितरं सर्वान्, मुनीनऽन्याननाम च ।। ३२।। एनं कुतो न नमसी-त्युक्तः स व्रतिभिस्ततः । स्वीयं व्यतिकरं सर्वं, निवेद्येत्यवदत्सुरः ।। ३३ ।। सजीवाम्भोऽपि पातुं य-त्तदासौ मे मतिं ददौ । तत्पूर्वभववप्तापि, साधुरेष न वन्द्यते ।।३४।। स्नेहादपि रिपोरेव, कार्य विहितवानसौ । यदुर्गतिनिमित्तं मे, तदा तदुपदिष्टवान् ।।३५ ।। अपास्यं चेत्सचित्ताम्बु, तदैतद्वचनादहम् । व्रतभङ्गभवात्पापा-दभ्रमिष्यं तदा भवे ।। ३६ ।। स एव हि बुधैः पूज्यो, गुरुश्च जनकोऽपि च । शिष्यं सुतं च यः क्वापि, नैवोन्मार्गे प्रवर्त्तयेत् ।।३७।। धनशर्मसुपर्ववमुदीर्यागात्त्रिविष्टपम् । साधवोऽपि ततः स्थाना-द्विजहुस्ते यथासुखम् ।।३८।। क्षुल्लो यथाऽयं धनशर्मनामा, सेहे पिपासां सुदृढप्रतिज्ञः । एवं समग्रैरपि संयतैः सा, सह्या महानन्दपदानुरक्तैः ।।३९।। इति तृटपरीषहे धनशर्ममुनि कथा ।।२।। उक्तस्तृषापरीषहः, क्षुत्पिपासासहनकृशतनोश्च शीतकाले शीतमपि बहु लगतीति शीतपरीषहमाह - llell lell ||6ll ||Gll ||७|| lil ||61 ला Isl llel ||Gl ||l lell Isl llelll lell 116ll lall 1161 le.in www.jainelibrary.org in Education International For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy