________________
Ill
उत्तराध्ययन
सूत्रम्
चरंतं विरयं लूह, सीअं फुसइ एगया । णाइवेलं मुणी गच्छे, सोचा णं जिणसासणं ।।६।।
परिषहनाम व्याख्या - चरन्तं ग्रामानुग्राम मोक्षमार्गे वा व्रजन्तं विरतं सावद्ययोगानिवृत्तं 'लूहंति' तैलाभ्यङ्गस्नानस्निग्धाहारादिपरिहारेण रूक्षं, Hel
द्वितीयIs मुनिमितिशेषः, शीतं हिमं, स्पृशति, अभिद्रवति, बाधते इत्यर्थः । एकदा शीतकाले, ततः किं कुर्यादित्याह-न नैव अतिवेलं वेलां का
मध्ययनम् स्वाध्यायादिसमयात्मिकामतिक्रम्य शीतभयान्मुनिः साधुर्गच्छेत् स्थानान्तरमुपसत्, श्रुत्वा 'णमिति' वाक्यालङ्कारे, जिनशासनं जिनागमं हा Is 'अन्यो जीवोऽन्यश्च देहः, तीव्रतराश्च नरकादौ शीतवेदना अनुभूता ! जीवैरित्यादिकम्' इतिसूत्रार्थः ।।६।। किञ्च -
ण मे णिवारणं अत्थि, छवित्ताणं ण विजइ ।। अहं तु अग्गिं सेवामि, इइ भिक्खु ण चिंतए ।।७।।
व्याख्या - न मे निवारणं शीतवातादिनिवारकं सौधाद्यस्ति विद्यते, तथा छवित्राणं त्वक्त्राणं कम्बलवस्त्रादि न विद्यते, ततोऽहं शीतमपाकर्तुं il तु पुनरग्निं सेवे इति भिक्षुर्न चिन्तयेन्न ध्यायेत्, चिन्तानिषेधे सेवनं तु दुरापास्तमिति सूत्रार्थः ।।७।। दृष्टान्तश्चात्र । तथाहि
पूरे राजगृहेऽभूवं-श्चत्वारश्चतुरोत्तमाः । सखायोऽन्योन्यमुत्कृष्ट-प्रेमभाजो वणिगवराः ।।१।।
भद्रबाहुस्वामिपाचे, श्रुत्वा धर्म जिनोदितम् । ते चत्वारोऽपि सञ्जात-संवेगा: प्राव्रजन् मुदा ।।२।। ॥6
गुरुशुश्रूषणात्पार-दृश्वानस्ते श्रुतोदधेः । एकाकित्वविहाराख्या, प्रतिमा प्रतिपेदिरे ।।३।। llel ||
कल्पश्चायमभूत्तेषां, यद्विहाराशनादिकम् । तृतीय एव प्रहरे, कार्यं कार्यं समाहितः ।।४।। तुर्ययामप्रवेशे तु, भवेद्यो यत्र संस्थितः । तेन तत्र प्रतिमया, स्थेयं प्रहरसप्तकम् ।।५।।
५२
||Gl
Ioll llsll lish llll
Nell in content
llol
For Personal & Private Use Only
www.jainelibrary.org