SearchBrowseAboutContactDonate
Page Preview
Page 868
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ८२६ TOOLDOTS. बला संडासतुंडेहिं, लोहतुंडेहिं पक्खिहिं । विलुत्तो विलवंतोऽहं, ढंकगिद्धेहिंऽणंतसो ।। ५८ ।। व्याख्या - बलात् हठात् सन्दंशाकाराणि तुण्डानि येषां ते सन्दंशतुण्डास्तैः, तथा लोहतुण्डैः पक्षिभिर्दङ्कगृधैरिति योगः, एते च वैक्रिया एव, तत्र तिरश्चामभावात् । विलुप्तो विविधं छिन्नो विलपन्नहमिति ।। ५८ ।। तण्हा किलंतो धावतो, पत्तो वेअरणि नई । जलं पाहंति चिंतंतो, खुरधाराहिं विवाइओ ।। ५९ ।। 1181 व्याख्या- 'विवाइओत्ति' व्यापादितः ।। ५९ ।। उहाभितत्तो संपत्तो, असिपत्तं महावणं । असिपत्तेहिं पडतेहिं, छिन्नपुव्वो अणेगसो ।। ६० ।। व्याख्या - उष्णेन वज्रवालुकादितापेनाभितप्तः सम्प्राप्तोऽसयः खड्गास्तद्वद्भेदकानि पत्राणि यत्र तदसिपत्रम् ।। ६० ।। मुग्गरेहिं मुसंढीहिं, सूलेहिं मुसलेहि अ । गयासं भग्गगत्तेहिं, पत्तं दुक्खमणंतसो ।। ६१ ।। व्याख्या - मुद्गरादिभिः शस्त्रविशेषः गता नष्टा आशा परित्राणविषया यस्मिंस्तद्गताशं यथास्यादेवं 'भग्गगत्तेहिंति' भग्नगात्रेण सता मयेति ॥ शेषः ।। ६१ ।। खुरेहिं तिक्खधाराहिं, छुरिआहिं कप्पणीहि अ । कप्पीओ फालिओ छिन्नो, उक्कित्तो अ अणेगसो ।। ६२ ।। व्याख्या – अत्र कल्पितः कल्पनीभिः कर्त्तरीभिर्वस्त्रवत्खण्डितः, पाटित ऊर्द्ध द्विधाकृतः, छिन्नस्तिर्यक् खण्डितश्च क्षुरिकाभिः, उत्कृत्तश्च ॥ ॥6॥ त्वगऽपनयनेन क्षुरैरिति योगः ।। ६२ ।। Jain Education International LOTTTTTTT For Personal & Private Use Only ॥६॥ llell मृगापुत्रीयनाम एकोनविंश मध्ययनम् ८२६ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy