________________
उत्तराध्ययन
सूत्रम्
८२५
असीहिं अयसीवण्णाहिं, भल्लीहिं पट्टिसेहि य । छिन्नो भिन्नो विभिन्नो अ, उववण्णो पावकम्मुणा ।। ५५ ।। व्याख्या - असिभिः कृपाणैः 'अयसिवण्णाहिंति' अतसीकुसुमवर्णैः कृष्णैरित्यर्थः, भल्लीभिः पट्टिशैश्च आयुधविशेष: छिन्नो द्विधाकृतो, भिन्नो विदारितो, विभिन्नः सूक्ष्मखण्डीकृतः, अवतीर्णः पापकर्मणा हेतुना नरके इति शेषः ।। ५५ ।।
अवसो लोहरहे जुत्तो, जलंते समिलाजुए । चोइत्तो तोत्तजोत्तेहिं, रोज्झो वा जह पाडिओ ।। ५६ ।।
व्याख्या
लोहरथे लोहमये शकटे युक्तो योजितो ज्वलति दीप्यमाने कदाचित्ततो दाहभिया नश्येदपीत्याह-समिलायुते ॥ युगकीलिकायोक्त्रादियुक्ते 'चोइओत्ति' प्रेरितस्तोत्रयोक्त्रः प्राजनकबन्धनविशेष: 'रोज्झोवत्ति' रोज्झः पशुविशेषः, वा समुचये भिन्नक्रमश्च, यथेत्यौपम्ये, ततो रोझवत्पातितश्च लकुटादिपिट्टनेनेति शेषः ।। ५६ ।।
हुआसणे जलंतंमि, चिआसु महिसो विव । दडो पक्को अ अवसो, पावकम्मेहिं पाविओ ।। ५७ ।।
-
व्याख्या - हुताशने ज्वलति क्वेत्याह-चितासु परमाधार्मिकरचितासु महिष इव दग्धो भस्मसात्कृतः, पक्वो भडित्रीकृतः, अवशः पापकर्मभिः 'पाविओत्ति' प्राप्तो व्याप्तः, प्रापितो वा नरकम् ।। ५७ ।।
Jain Education Indonal
ETAALEE
For Personal & Private Use Only
SATSTS
मृगापुत्रीयनाम एकोनविंशमध्ययनम्
८२५
www.jaielibrary.org