SearchBrowseAboutContactDonate
Page Preview
Page 866
Loading...
Download File
Download File
Page Text
________________ ull Illl उत्तराध्ययन सूत्रम् ८२४ Ifoll llall || llsil || lroll Mel alll all Isill llell Is liell रसंतो कंदुकुंभीसु, उड्डे बद्धो अबंधवो । करवत्तकरकयाईहिं, छिन्नपुव्वो अणंतसो ।।५१।। iol मृगापुत्रीयनाम ill एकोनविंशव्याख्या - रसन्नाक्रन्दन् कन्दुकुम्भीषु क्षिप्तः, ऊर्द्ध वृक्षशाखादौ बद्धो माऽयमितोऽनङ्क्षीदिति नियन्त्रितः । क्रकचं करपत्रविशेष का Ilall मध्ययनम् एव ।।५१।। अइतिक्खकंटयाइण्णे, तुंगे सिंबलिपायवे । खेविअंपासबद्धेणं, कड्डोकड्डाहिं दुक्करं ।।५२।। व्याख्या - 'खेविअंति' खिन्नं खेदोऽनुभूतः मायेति गम्यते, 'कड्डोकड्ढाहिति' आकर्षणाप्रकर्षणैः परमाधार्मिककृतैः दुष्करं दुःसहमिदमिति l is शेषः ।।५२।। महाजंतेसु उच्छू वा, आरसंतो सुभेरवं । पीलिओम्मि सकम्मेहि, पावकम्मो अणंतसो ।।५३।। व्याख्या – 'उच्छूवत्ति' इक्षव इव, आरसन्नाक्रन्दन् ।।५३।। कूवंतो कोलसुणएहिं, सामेहिं सबलेहि अ । पाडिओ फालिओ छिन्नो, विष्फुरंतो अणेगसो ।।५४ ।। व्याख्या - कूजन्नाक्रन्दन्, कोलशुनकैः शूकरश्वानरूपधरैः श्यामैः शबलेश्च परमाधार्मिकविशेषः पातितो भुवि, पाटितो जीर्णवस्त्रवत्, छिन्नो का ॥ वृक्षवत्, विस्फुरनितस्ततश्चलन् ।।५४।। ८२४ sil Illl llsil Isl llell Illl l/6ll llell 16 116ll Isl llel 116ll || 116|| Isl Joil llell sil Mel Msil tell in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy