________________
ull
Illl
उत्तराध्ययन
सूत्रम् ८२४
Ifoll llall ||
llsil
||
lroll Mel
alll all
Isill
llell
Is
liell
रसंतो कंदुकुंभीसु, उड्डे बद्धो अबंधवो । करवत्तकरकयाईहिं, छिन्नपुव्वो अणंतसो ।।५१।।
iol मृगापुत्रीयनाम
ill एकोनविंशव्याख्या - रसन्नाक्रन्दन् कन्दुकुम्भीषु क्षिप्तः, ऊर्द्ध वृक्षशाखादौ बद्धो माऽयमितोऽनङ्क्षीदिति नियन्त्रितः । क्रकचं करपत्रविशेष का
Ilall मध्ययनम् एव ।।५१।।
अइतिक्खकंटयाइण्णे, तुंगे सिंबलिपायवे । खेविअंपासबद्धेणं, कड्डोकड्डाहिं दुक्करं ।।५२।।
व्याख्या - 'खेविअंति' खिन्नं खेदोऽनुभूतः मायेति गम्यते, 'कड्डोकड्ढाहिति' आकर्षणाप्रकर्षणैः परमाधार्मिककृतैः दुष्करं दुःसहमिदमिति l is शेषः ।।५२।।
महाजंतेसु उच्छू वा, आरसंतो सुभेरवं । पीलिओम्मि सकम्मेहि, पावकम्मो अणंतसो ।।५३।। व्याख्या – 'उच्छूवत्ति' इक्षव इव, आरसन्नाक्रन्दन् ।।५३।। कूवंतो कोलसुणएहिं, सामेहिं सबलेहि अ । पाडिओ फालिओ छिन्नो, विष्फुरंतो अणेगसो ।।५४ ।।
व्याख्या - कूजन्नाक्रन्दन्, कोलशुनकैः शूकरश्वानरूपधरैः श्यामैः शबलेश्च परमाधार्मिकविशेषः पातितो भुवि, पाटितो जीर्णवस्त्रवत्, छिन्नो का ॥ वृक्षवत्, विस्फुरनितस्ततश्चलन् ।।५४।।
८२४
sil
Illl
llsil Isl
llell
Illl
l/6ll llell 16 116ll Isl llel
116ll
|| 116|| Isl
Joil
llell
sil Mel Msil
tell
in Education International
For Personal & Private Use Only
www.jainelibrary.org