________________
Isl
Iol foll
||७||
उत्तराध्ययन
सूत्रम् ८१५
||ol
lall 16 IIGl
el
M
इमं सरीरं अणिचं, असुइ असुइसंभवं । असासयावासमिणं, दुक्खकेसाण भायणं ! ।।१२।।
मृगापुत्रीयनाम
एकोनविंशव्याख्या - 'असुइत्ति' अशुचि स्वभावादेवापावनं, अशुचिभ्यां शुक्रशोणिताभ्यां सम्भवमुत्पत्रं अशुचिसम्भवं, अशाश्वत आवासः
मध्ययनम् प्रक्रमाजीवस्यावस्थानं यस्मिंस्तत्तथा, 'इणंति' इदं, दुःखहेतवः क्लेशा दुःखक्लेशा ज्वरादयो रोगास्तेषां भाजनम् ।।१२।। यतश्चैवमतः -
असासए सरीरंमि, रई नोवलभामहं । पच्छा पुरा य चइअब्वे, फेणबुब्बुअसत्रिभे ! ।।१३।।
व्याख्या - अशाश्वते शरीरे रतिं नोपलभेऽहं, पश्चाद्भुक्तभोगावस्थायां, पुरा वा अभुक्तभोगतायां त्यक्तव्ये । अनेन च कस्यामप्यवस्थायां । मृत्योरनागमो नास्ति इति सूचितं, अत एव फेनबुबुदसन्निभे ! ।।१३।।
माणुसत्ते असारंमि, वाहिरोगाण आलए । जरामरणपत्थम्मि, खणं पि न रमामहं ! ।।१४।। व्याख्या - वाहीत्यादि-व्याधयोऽगाधबाधाहेतवः कुष्टाद्याः, रोगा ज्वरादयस्तेषामालये, जरामरणग्रस्ते ।।१४।। जम्मं दुक्खं जरा दुक्खं, रोगा य मरणाणि अ । अहो दुक्खो हु संसारो, जत्थ कीसंति जंतुणो ! ।।१५।। व्याख्या - अहो ! इति सम्बोधने, 'दुक्खो हुत्ति' दुःख एव दुःखहेतुरेव संसारो यत्र क्लिश्यन्ते जन्मादिदुःखैर्जन्तवः ! ।।१५।।
८१५
For Personal Private Use Only