SearchBrowseAboutContactDonate
Page Preview
Page 856
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ८१४ DOOOOOOTS जाईसरणे समुप्पण्णे, मिआपुत्ते महिड्डिए । सरइ पोराणिअं जाई, सामण्णं च पुराकडं । । ८ ।। व्याख्या – 'पोराणिअंति' पौराणिकीं प्राक्तनीं जातिं जन्मेति सूत्रचतुष्कार्थः, ।। ८ ।। ततोऽसौ यच्चक्रे तदाह - विसएस अरज्जतो, रज्जतो संजमंमि अ । अम्मापिअरं उवागम्म, इमं वयणमब्बवी ।। ९ ।। व्याख्या - विषयेष्वरज्यन् रागमकुर्वन्, रज्यन् संयमे, चः पुनरर्थे, अम्बापितरौ उपागम्येदं वचनमब्रवीत् ।। ९ । । यदब्रवीत्तद्दर्शयतिआणि मे पंच महव्वयाणि, नरएसु दुक्खं च तिरिक्खजोणिसु । निविणकामोम्हि महण्णवाओ, अणुजाणह पव्वइस्सामि अम्मो ! ।। १० । । व्याख्या - श्रुतानि प्राग्भवे इति शेषः, मे मया पञ्च महाव्रतानि, तथा नरकेषु दुःखं, तिर्यग्योनिषु च उपलक्षणत्वाद्देवमनुष्ययोश्च यद्दुःखं तदपि श्रुतं । ततः किमित्याह-निर्विण्णकामो निवृत्ताभिलाषोऽस्मि अहं, कुतो ? महार्णव इव महार्णवः संसारस्तस्मात्, यतश्चैवमतोऽनुजानी || माम्, प्रव्रजिष्यामि सकलदुःखापनोदाय व्रतं ग्रहीष्यामि, 'अम्मोत्ति' मातुरामन्त्रणम् ।। १० ।। अथ कदाचित्पितरी भोगैर्निमन्त्रयत इति ॥ तन्निषेधार्थमाह अम्मताय ! मए भोगा, भुत्ता विसफलोवमा । पच्छा कडुअविवागा, अणुबंधदुहावहा ! ।। ११ ।। व्याख्या - 'विसफलोवमत्ति' विषमिति विषवृक्षस्तत्फलोपमाः तदुपमत्वं भावयति पश्चात् परिभोगानन्तरं कटुकविपाकाः, अनुबन्धदुःखावहा निरन्तरदुःखदायिनः ।। ११ । । किञ्च - Jain Education inteMtional For Personal & Private Use Only मृगापुत्रीयनाम एकोनविंश मध्ययनम् చా చా చా చా రా ||७|| ८१४ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy