________________
Non
उत्तराध्ययनमणिरयणकुट्टिमतले, पासायालोअणे ठिओ । आलोएइ नयरस्स, चउक्कतिगचञ्चरे ।।४।।
कि मृगापुत्रीयनाम सूत्रम्
व्याख्या - स चाऽन्यदा मणयः चन्द्रकान्ताद्याः, रत्नानि कर्केतनादीनि, तैरुपलक्षितं कुट्टिमतलं यत्र तत्तथा तस्मिन्, प्रासादालोकने ८१३
एकोनविंशlil प्रासादगवाक्षे स्थितः, आलोकते नगरस्य चतुष्कत्रिकचत्वराणीति सूत्रचतुष्कार्थः ।। ४ ।। ततो यदभूत्तदाह -
liol मध्ययनम् ||७| अह तत्थ अइच्छंतं, पासई समणसंजयं । तवनिअमसंजमधरं, सीलडं गुणआगरं ।।५।।
व्याख्या - अथानन्तरं तत्र तेषु त्रिकादिषु अतिक्रामन्तं पश्यति श्रमणसंयतं, श्रमण: शाक्यादिरपि स्यादिति संयतर्ग्रहणं, तपश्चानशनादि, नियमाश्च द्रव्याद्यभिग्रहाः, संयमश्च प्रतीतः, तान् धारयतीति तपोनियमसंयमधरस्तम् । अत एव शीलमष्टादशसहस्ररूपं तेनाढ्यं शीलाढ्यं, तत एव । HRI गुणानां ज्ञानादीनामाकर इव गणाकरस्तम् ।।५।।
तं देहइ मिआपुत्ते, दिट्ठीए अणिमिसाए उ । कहिं मन्नेरिसं रूवं, दिट्ठपुव्वं मए पुरा ।।६।।
व्याख्या - तं मुनि 'देहइत्ति' पश्यति मृगापुत्रो दृष्ट्या 'अणिमिसाए उत्ति' अनिमिषयैव, क्व मन्ये जाने ईदृशं रूपं दृष्टपूर्व, पूर्वमपि Hel अवलोकितं, मया पुरा पूर्वजन्मनि ।।६।। साहुस्स दरिसणे तस्स, अज्झवसाणंमि सोहणे । मोहं गयस्स संतस्स, जाईसरणं समुप्पण्णं ।।७।।
||ll ||७|| व्याख्या - 'अज्झवसाणमित्ति' अध्यवसाने परिणामे शोभने क्षायोपशमिकभाववर्तिनि, मोहं वेदं मया दृष्टमिति चिन्तात्मकं, गतस्य सतः,
| शेष व्यक्तमेवमग्रेऽपि ज्ञेयम् ।।७॥
Jel
llll
lol
Jel
८१३
le
in Education International
For Personal & Private Use Only
www.jainelibrary.org