SearchBrowseAboutContactDonate
Page Preview
Page 1132
Loading...
Download File
Download File
Page Text
________________ Nell llll lll उत्तराध्ययन सूत्रम् १०९० liol 16 llell 16 Nell M Isll |Isl ||ell llel असिपत्ते ९ धणू १० कुंभे ११, वालू १२ वेअरणी १३ इय । खरस्सरे १४ महाघोसे १५, एए पण्णरसाहिया ।।२।।" तेषु यो भिक्षुर्यतते, का यथायोगपरिहाररक्षणज्ञानैः ।।१२।। Me विधिनाम गाहासोलसएहि, तहा अस्संजमम्मि य । जे भिक्खू जयई निचं, से न अच्छइ मंडले ।।१३।। isi एकत्रिंश 16ll मध्ययनम् व्याख्या - गाथा गाथाभिधानमध्ययनं षोडशं येषां तानि गाथाषोडशकानि सूत्रकृताङ्गप्रथमश्रुतस्कन्धाध्ययनानि तेषु, "समओ १ वेआलिअं 6 २, उवसग्गपरिण्ण ३ थीपरिण्णा य ४ । निरयविभत्ती ५ वीरत्थओ ६ य कुसीलाण परिभासा ७ ।।१।। वीरिय ८ धम्म ९ समाही १०, मग्ग ११ समोसरण १२ अहतह १३ गंथो १४ । जमतीतं १५ तह गाथा १६, सोलसमं होइ अज्झयणं ।।२।।" तथा असंयमे च सप्तदशभेदे पृथिव्यादिविषये, सप्तदशसङ्ख्यात्वं चास्य तद्विपक्षस्य संयमस्य सप्तदशभेदत्वात्, यदाहुः - "पुढवि १ दग २ अगणि ३ मारुय ४, वणस्सइ ५ बि ६ त्ति ७ चउ ८ पणिदि ९ अज्जीवे १० । पेहु ११ प्पेह १२ पमज्जण १३, परिठ्ठवण । ॥ १४ मणो १५ वई १६ काए १७ ।।१।।" पृथिव्यादीनां सङ्घट्टादिपरिहारेण नवधा संयमः ९, अजीवसंयमस्तु अजीवानां सत्त्वोपमर्दहेतूनां || il पुस्तकपञ्चक-तृणपञ्चकादीनामुत्सर्गेणाऽग्रहणरूपः, अपवादतस्तु ग्रहणेप्येषां यतनया व्यापारणरूपः ।।१०।। प्रेक्षासंयमश्चक्षुषा वीक्ष्य यत्कार्यकरणं ।।११।। उपेक्षासंयमो द्विधा साधुगृहिविषये नोदनाऽनोदनात्मकः ।।१२।। प्रमार्जनासंयमः सागारिकसमक्षं पादौ न प्रमार्टि, Mel I तदभावे तु प्रमार्जयतीत्यादिकः ।।१३।। परिष्ठापनासंयमो विधिना दोषदुष्टाहारविण्मूत्रादिपरिष्ठापनं कुर्खतः ।।१४।। मनःसंयमोऽकुशलस्य १०९० Nell Neil Nell Hell llel ||60 ||61 || in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy