________________
||७||
|all
उत्तराध्ययन
सूत्रम्
llel lifell
३९६
llel
||oll Hall
all
||sil lifoll Well
विशिष्टाहारवसन-गन्धमाल्यविभूषणैः । व्ययति स्माऽखिलं वित्तं, स च नित्यमुपार्जितम् ।।१३।।
is औरभ्रीयनाम
सप्तमदध्यौ तृतीयो दुर्बुद्धिः, सङ्ख्यातुमपि दुःशकम् । पर्याप्तमस्ति नो गेहे, वित्तं वारीव वारिधी ।।१४।।
मध्ययनम् तथापि वार्धकाढद्धो, वर्धमानस्पृहाकुलः । सुदूरे प्राहिणोदस्मा-नपस्मारो गुणानिव ।।१५।। तद्रव्योपार्जनोपायान्, हित्वा सङ्क्लेशकारकान् । भोक्ष्येऽहं नीविकावित्त-मेव वह्निरिवेन्धनम् ।।१६।। ध्यात्वेति तद्धनं द्यूत-वेश्यामद्यामिषादिभिः । गन्धमाल्याङ्गरागैश्चा-चिरात्सर्वं व्यनाशयत् ।।१७।। अथो यथोक्तकालान्ते, ते त्रयः स्वगृहं ययुः । तेष्वाद्यं तत्पिता तुष्टः, सर्वस्वस्वामिनं व्यधात् ।।१८।। द्वितीयं तु सुतं गेह-व्यापारेषु नियुक्तवान् । स चानादि सुखं लेभे, न तु श्रीकीर्तिगौरवम् ।।१९।। छिन्नमूलं तृतीयं तु, स्वसौधानिरकाशयत् । स च भूयस्तरं दुःखं, लेभेऽन्यप्रेष्यतादिभिः ।।२०।। केप्याहुर्वणिजोऽभूवं-स्त्रयो वाणिज्यतत्पराः । तेष्वेको भाग्यवान् लब्ध-लाभोऽमोदत बन्धुयुक् ।। २१।। लाभव्ययी मूलयुतोऽपरस्तु, बभूव भूयो व्यवहर्तुमुत्कः । लाभं विना मूलधनोपभोगी, लेभे तृतीयस्तु भुजिष्यभावम् ।।२२।।
इति वणिकत्रयदृष्टान्तः । ||ll
अथ दृष्टान्तोपनयप्रस्तावकं सूत्रपश्चार्धमनुस्रियते, व्यवहारे व्यापारे उपमा एषाऽनन्तरोक्ता, एवं वक्ष्यमाणन्यायेन धर्म धर्मविषये एनामेवोपमा विजानीतेति सूत्रार्थः ।।१५।। कथमित्याह -
liell lell llell llel lell Isl
||
liall Mall llell
alll
||sil ||ll
lion
llol
loll
३९६
leel
Jan Education internation
For Personal & Private Use Only
www.jainelibrary.org