SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ ||७|| |all उत्तराध्ययन सूत्रम् llel lifell ३९६ llel ||oll Hall all ||sil lifoll Well विशिष्टाहारवसन-गन्धमाल्यविभूषणैः । व्ययति स्माऽखिलं वित्तं, स च नित्यमुपार्जितम् ।।१३।। is औरभ्रीयनाम सप्तमदध्यौ तृतीयो दुर्बुद्धिः, सङ्ख्यातुमपि दुःशकम् । पर्याप्तमस्ति नो गेहे, वित्तं वारीव वारिधी ।।१४।। मध्ययनम् तथापि वार्धकाढद्धो, वर्धमानस्पृहाकुलः । सुदूरे प्राहिणोदस्मा-नपस्मारो गुणानिव ।।१५।। तद्रव्योपार्जनोपायान्, हित्वा सङ्क्लेशकारकान् । भोक्ष्येऽहं नीविकावित्त-मेव वह्निरिवेन्धनम् ।।१६।। ध्यात्वेति तद्धनं द्यूत-वेश्यामद्यामिषादिभिः । गन्धमाल्याङ्गरागैश्चा-चिरात्सर्वं व्यनाशयत् ।।१७।। अथो यथोक्तकालान्ते, ते त्रयः स्वगृहं ययुः । तेष्वाद्यं तत्पिता तुष्टः, सर्वस्वस्वामिनं व्यधात् ।।१८।। द्वितीयं तु सुतं गेह-व्यापारेषु नियुक्तवान् । स चानादि सुखं लेभे, न तु श्रीकीर्तिगौरवम् ।।१९।। छिन्नमूलं तृतीयं तु, स्वसौधानिरकाशयत् । स च भूयस्तरं दुःखं, लेभेऽन्यप्रेष्यतादिभिः ।।२०।। केप्याहुर्वणिजोऽभूवं-स्त्रयो वाणिज्यतत्पराः । तेष्वेको भाग्यवान् लब्ध-लाभोऽमोदत बन्धुयुक् ।। २१।। लाभव्ययी मूलयुतोऽपरस्तु, बभूव भूयो व्यवहर्तुमुत्कः । लाभं विना मूलधनोपभोगी, लेभे तृतीयस्तु भुजिष्यभावम् ।।२२।। इति वणिकत्रयदृष्टान्तः । ||ll अथ दृष्टान्तोपनयप्रस्तावकं सूत्रपश्चार्धमनुस्रियते, व्यवहारे व्यापारे उपमा एषाऽनन्तरोक्ता, एवं वक्ष्यमाणन्यायेन धर्म धर्मविषये एनामेवोपमा विजानीतेति सूत्रार्थः ।।१५।। कथमित्याह - liell lell llell llel lell Isl || liall Mall llell alll ||sil ||ll lion llol loll ३९६ leel Jan Education internation For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy