________________
उत्तराध्ययन
सूत्रम् ३९७
116ll lel
||Gll
||
||sil
माणुसत्तं भवे मूलं, लाभो देवगई भवे । मूलच्छेएण जीवाणं, नरगतिरिक्खत्तणं धुवं ।।१६।।
| औरभ्रीयनाम
सप्तमव्याख्या - मानुषत्वं मनुजजन्म भवेन्मूलमिव मूलं, स्वर्गापवर्गाद्युत्तरोत्तरलाभहेतुत्वात् । तथा लाभ इव लाभो नरजन्मापेक्षया ॥
मध्ययनम् ॥ विषयसुखादिभिर्विशिष्टत्वाद्देवगतिर्देवत्वावाप्तिर्भवेत्, मूलच्छेदेन नरगतिहान्यात्मकेन जीवानां नारकत्वं च ध्रुवं निश्चितं इदमिह पारम्पर्यम् – “यथा 16 केपि त्रयः संसारिणो जीवा नरत्वं प्राप्ताः, तेष्वेको मार्दवार्जवादिगुणाढ्यो मध्यमारम्भपरिग्रहवान् मृत्वा मूलरक्षकवणिग्वत् कार्षापणसहस्रस्थानीयं isi नृत्वमेव लेभे । द्वितीयस्तु सम्यक्त्वचारित्रादिगुणान्वितः सरागसंयमाल्लब्धलाभवणिग्वल्लाभतुल्यां देवगति प्राप्तः । तृतीयस्तु || हिंसामृषावादादिसावद्ययोगयुक्तश्छिन्नमूलवणिग्वत् मूलच्छेददेश्यां नरकतिर्यग्गतिमाससादेति सूत्रार्थः ।।१६।। मूलच्छेदमेव स्पष्टयति -
दुहओ गइ बालस्स, आवई वहमूलिआ । देवत्तं माणुसत्तं च, जं जिए लोलया सढे ।।१७।।
__ व्याख्या - 'दुहओत्ति' द्विधा गतिः प्रक्रमानरकगतितिर्यग्गतिरूपा बालस्य रागद्वेषाकुलस्य स्यादिति गम्यते । तत्र च गतस्य 'आवइत्ति' is आपत् स्यात्, सा च कीदृशीत्याह-वधस्ताडनं मूलमादिर्यस्याः सा तथा, मूलशब्दाच छेदभेदभारारोपणादिपरिग्रहः । लभन्ते हि प्राणिनो MS नरकतिर्यक्षु विविधा वधाद्यापदः, किमित्येवमत आह-देवत्वं मानुषत्वं च यजितोपहारित: 'लोलया सढेत्ति' लोलता मांसादिलाम्पट्यं ला MII तद्योगाजीवोपि लोलतेत्युक्तः, शठो विश्वस्तजनवञ्चकः, इह लोलताशब्देन पञ्चेन्द्रियवधादिकमुपलक्षते, ततोऽनेन नरकहेतुरुक्तः, यदुक्तं - 16
1101 Ill
ller Mein
Isl
३९७
sil
MAA
Islil
Jain Education intentional
For Personal & Private Use Only
Ma
m tiainelibrary.org