SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ३९८ ||sil or "महारंभयाए महापरिग्गहियाए कुणिमाहारेणं पंचिंदिअवहेणं जीवा निरयाउअंनिअच्छंतित्ति" शठ इत्यनेन तु शाठ्यमुक्तं, त तिर्यग्गतिहेतुः, 6 औरभ्रीयनाम 6यदाहुः – “तिरिआउ गूढहिअओ, सढो ससल्लो समजिणइत्ति" अयं चात्र भावार्थ: – यतोऽयं बालो नरकतिर्यग्गतिहेतुभ्यां लोलताशाठ्याभ्यां सप्तम|| मध्ययनम् का देवत्वनरत्वे हारितस्ततोऽस्य द्विविधैव गति: सम्भवतीति सूत्रार्थः ।।१७।। पुनर्मूलच्छेदमेव स्पष्टयति - Isl ||७| तओ जिए सई होइ, दुविहं दुग्गइं गए । दुल्लहा तस्स उम्मग्गा, अद्धाए सुचिरादवि ।।१८।। ||sh व्याख्या - ततो देवत्वनरत्वाभावात् 'जिएत्ति' सर्वं वाक्यं सावधारणमिति न्यायाजित एव हारित एव 'सइंति' सदा भवति द्विविधां M नरकतिर्यगपां दुर्गतिं गतः, कुतश्चैवं ? यतो दुर्लभा तस्य बालस्य 'उमग्गत्ति' सूत्रत्वादुन्मजा नरकतिर्यग्गतिनिर्गमनरूपा ॥६॥ अद्धायामनागतकाले सुचिरादपि प्रभूतायामपि बाहुल्यापेक्षया चैवमुक्तं, अन्यथा हि केचिदेकभवेनैव तत उद्धृत्य मुक्तिमपि लभन्त इति MM सूत्रार्थः ।। १८ ।। इत्थं पश्चानुपूर्व्या मूलहारिणि पूर्वमुपनयमुपदर्श्य मूलप्रवेशिनि तदुपदर्शनायाह - एवं जिअं सपेहाए, तुलिआ बालं च पंडिअं । मूलिअंते पवेसंति, माणुसं जोणिमिति जे ।।१९।। व्याख्या - एवं उक्तनीत्या जितं देवत्वनरत्वे हारितं बालं 'सपेहाएत्ति' सम्प्रेक्ष्य सम्यगालोच्य, तथा तोलयित्वा गुणदोषवत्तया परिभाव्य बालं । पण्डितं च मौलिकं मूलधनं ते मूलप्रवेशकवणिक्सदृशाः प्रवेशयन्ति ये मानुषां योनिमायान्ति, बालत्वं त्यक्त्वा तदुचितपाण्डित्यासेवनादिति का सूत्रार्थः ।।१९।। कथं मनुष्ययोनिमायान्तीत्याह - Isll llol Isll ३९८ IIsl ||sil in Econ For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy