SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् liGll १६३ lfoll liall मध्ययनम् lel lioil lall Mall isill Mall Isl मुने ! त्वदङ्गदौर्गन्ध्या-दुड्डाहो जायते भृशम् ! । तत्त्वया वसतावेव, स्थेयं गम्यं बहिर्न हि ।।१४।। 161 परीषहनाम इत्युक्तो मुनिभिः सोऽथ, दौर्गन्थ्यापनिनीषया । उद्दिश्य शासनसुरी, कायोत्सर्ग व्यधानिशि ।।१५।। द्वितीयततस्तुष्टाऽवदद्देवी, किमभीष्टं करोमि ते ? । ऊचे वाचंयमो देवि !, चारुगन्धं विधेहि माम् ।।१६।। ततः सुरी सुगन्धं तं, तथा चक्रे यथा जनः । सर्वस्तदङ्गमाघ्राय, नैषीत्कस्तूरिकामपि ! ।।१७।। अहो ! मुमुक्षुरप्येष, सुगन्धिद्रव्यभावितः । सर्वदा तिष्ठतीत्यु-रुड्डाहः पुनरप्यभूत् ।।१८।। ततस्तेन विषण्णेन, भूयोऽप्याराधिता सती । गन्धं स्वाभाविकं तस्य, शरीरे विदधे सुरी ।।१९।। Nell इति जल्लपरीषहं यथा, न सुनन्दः प्रथमं विसोढवान् । अपरैरनगारकुञ्जरै-न विधेयं विधिवेदिभिस्तथा ।।२०।। इति मलपरीषहे सुनन्दश्राद्धकथा ।।१८।। जल्लोपलिप्तश्च शुचीन्परान् सक्रियमाणान् पुरस्क्रियमाणांश्च दृष्ट्वा सत्कारपुरस्कारौ स्पृहयेदिति तत्परीषहमाह - Wall ||sll अभिवायणमब्भुट्ठाणं, सामी कुज्जा निमंतणं । जे ताइं पडिसेवंति, न तेसिं पीहए मुणी ।।३८।। व्याख्या - अभिवादनं शिरोनमनादिपूर्वं प्रणमामीत्यादिवचनं, अभ्युत्थानं ससम्भ्रममासनमोचनं, स्वामी राजादिः कुर्यात्, विदध्यात् ॥ 1 निमन्त्रणं, अद्य युष्माभिर्मट्टहे भिक्षा गृहीतव्येत्यादिरूपं, ये इति स्वयूथ्याः परतीर्थिका वा, तान्यभिवादनादीनि प्रतिसेवन्ते आगमनिषिद्धान्यपि || il भजन्ते, न तेभ्यः स्पृहयेत् । यथा भाग्यवन्तोऽमी ये इत्थमभिवादनाद्यैः सक्रियन्ते इति यतिन चिन्तयेदिति सूत्रार्थः ।। ३८।। किञ्च - १६३ Isl RON lisill llell 16ll llell llell lall oll | llell lial Jain Edicional llel For Personal & Private Use Only "-Mww.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy