________________
New
उत्तराध्ययन
सूत्रम् १६४
अणुक्कसाई अप्पिच्छे, अण्णाएसी अलोलुए । रसेसु नाणुगिज्झिज्जा, नाणुतप्पेज पण्णवं ।।३९।।
परीषहनाम व्याख्या - अणुकषायी अल्पकषायी, तादृशो हि नमस्कारादिकमकुर्वते न कुप्यति, तत्सम्पत्तौ वा नाहङ्कारवान् भवति, न वा
द्वितीय
मध्ययनम् M तदर्थमातापनादि छद्म कुरुते, न च तत्र गृद्धिं विधत्ते । अत एवाल्पेच्छो, धर्मोपकरणप्राप्तिमात्राभिलाषी, न सत्काराद्याकाङ्क्षी । अत | Me एवाऽज्ञातो जातिश्रुतादिभिरेषयति गवेषयति पिण्डादीनीत्यज्ञातैषी । कुतः पुनरेवं ? यतोऽलोलुपः, न सरसौदनादिलाम्पट्यवान् । एवं का Mol विधोऽपि सरसाहारभोजिनोऽन्यान् वीक्ष्य कदाचिदन्यथा स्यादत आह-रसेषु मधुरादिषु नाऽनुगृध्येत् नाभिकाङ्क्षां कुर्यात् । तथा ॥ Mal नाऽनुतप्येत तीर्थान्तरीयान् नृपाद्यैः सक्रियमाणान् प्रेक्ष्य किमहमेषां मध्ये न प्रव्रजितः ! किं मया स्तोकलोकपूज्या बहुजनपरिभवनीयाः ॥ Mil श्वेतभिक्षवः कक्षीकृताः ! इति नाऽनुतापं कुर्यात्, 'पण्णवंति' प्रज्ञावान् हेयोपादेयविवेचननिपुणबुद्धिमान् । अनेन सत्कारकारिणि तोषं, न्यक्कारकारिणि रोषञ्चाकुर्वताऽसौ परीषहोऽध्यासीतव्य इत्युक्तं भवतीति सूत्रार्थः ।। ३९।। उदाहरणञ्चात्र, तथाहि -
बभूव मथुरापुर्या-मिन्द्रदत्तपुरोहितः । गवाक्षस्थोऽन्यदाऽद्राक्षी-त्स व्रजन्तमधो मुनिम् ।।१।। साधोरस्य शिरस्यध्रि, मुञ्चन्नस्मीति चिन्तयन् । यतेस्तस्योपरि द्वेषात्, स स्वपादमलम्बयत् ।।२।। पुरोहितेन तेनैवं, न्यक्कारे विहितेऽपि सः । मनसाऽपि मुनिर्नवा-कुप्यच्छान्तरसोदधिः ! ।।३।। तञ्च प्रेक्ष्य पुरश्रेष्ठी, श्राद्धोन्तर्ध्यातवानिति । ज्ञात्वेवाऽसौ दुरात्मास्य-व्यधान्मूनि मुनेः क्रमम् ।।४।।
तदस्य साधुद्विष्टस्य, पापिष्ठस्य दुरात्मनः । अवश्यं छेदनीयोऽध्रि-र्मयोपायेन केनचित् ।।५।। ||६||
||oll
1151
Ioll
II
१६४
Isl
sill
in Education
For Personal Private Use Only