SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ New उत्तराध्ययन सूत्रम् १६४ अणुक्कसाई अप्पिच्छे, अण्णाएसी अलोलुए । रसेसु नाणुगिज्झिज्जा, नाणुतप्पेज पण्णवं ।।३९।। परीषहनाम व्याख्या - अणुकषायी अल्पकषायी, तादृशो हि नमस्कारादिकमकुर्वते न कुप्यति, तत्सम्पत्तौ वा नाहङ्कारवान् भवति, न वा द्वितीय मध्ययनम् M तदर्थमातापनादि छद्म कुरुते, न च तत्र गृद्धिं विधत्ते । अत एवाल्पेच्छो, धर्मोपकरणप्राप्तिमात्राभिलाषी, न सत्काराद्याकाङ्क्षी । अत | Me एवाऽज्ञातो जातिश्रुतादिभिरेषयति गवेषयति पिण्डादीनीत्यज्ञातैषी । कुतः पुनरेवं ? यतोऽलोलुपः, न सरसौदनादिलाम्पट्यवान् । एवं का Mol विधोऽपि सरसाहारभोजिनोऽन्यान् वीक्ष्य कदाचिदन्यथा स्यादत आह-रसेषु मधुरादिषु नाऽनुगृध्येत् नाभिकाङ्क्षां कुर्यात् । तथा ॥ Mal नाऽनुतप्येत तीर्थान्तरीयान् नृपाद्यैः सक्रियमाणान् प्रेक्ष्य किमहमेषां मध्ये न प्रव्रजितः ! किं मया स्तोकलोकपूज्या बहुजनपरिभवनीयाः ॥ Mil श्वेतभिक्षवः कक्षीकृताः ! इति नाऽनुतापं कुर्यात्, 'पण्णवंति' प्रज्ञावान् हेयोपादेयविवेचननिपुणबुद्धिमान् । अनेन सत्कारकारिणि तोषं, न्यक्कारकारिणि रोषञ्चाकुर्वताऽसौ परीषहोऽध्यासीतव्य इत्युक्तं भवतीति सूत्रार्थः ।। ३९।। उदाहरणञ्चात्र, तथाहि - बभूव मथुरापुर्या-मिन्द्रदत्तपुरोहितः । गवाक्षस्थोऽन्यदाऽद्राक्षी-त्स व्रजन्तमधो मुनिम् ।।१।। साधोरस्य शिरस्यध्रि, मुञ्चन्नस्मीति चिन्तयन् । यतेस्तस्योपरि द्वेषात्, स स्वपादमलम्बयत् ।।२।। पुरोहितेन तेनैवं, न्यक्कारे विहितेऽपि सः । मनसाऽपि मुनिर्नवा-कुप्यच्छान्तरसोदधिः ! ।।३।। तञ्च प्रेक्ष्य पुरश्रेष्ठी, श्राद्धोन्तर्ध्यातवानिति । ज्ञात्वेवाऽसौ दुरात्मास्य-व्यधान्मूनि मुनेः क्रमम् ।।४।। तदस्य साधुद्विष्टस्य, पापिष्ठस्य दुरात्मनः । अवश्यं छेदनीयोऽध्रि-र्मयोपायेन केनचित् ।।५।। ||६|| ||oll 1151 Ioll II १६४ Isl sill in Education For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy