________________
उनराध्ययन
llell
सूत्रम् ६६९
Islil
Isl lifell पायश्रमणीय
नाम Ioll सप्तदश||Gll loll मध्ययनम्
ill
llell
fel
Illl
ller
lell
||oll
आयरिअउवज्झाएहि, सुअं विणयं च गाहए । ते चेव खिसई बाले, पावसमणे त्ति वुइ ।।४।।
व्याख्या - आचार्योपाध्यायः श्रुतं विनयं च ग्राहित: शिक्षितो यैरिति शेषः, तानेवाचार्यादीन खिसति निन्दति बालो विवेकविकलो यः स - पापश्रमणः ।।४।।
आयरियउवज्झायाणं, सम्मं नो परितप्पई । अप्पडिपूअए थद्धे, पावसमणेत्ति वुइ ।।५।।
व्याख्या - आचार्योपाध्यायानां सम्यग् अवैपरीत्येन न परितप्यते न तत्तप्ति विधत्ते तेषां वैयावृत्त्यादिचिन्तां न सम्यक्करोतीत्यर्थः, कि अप्रतिपूजको जिनादीनां यथोचितप्रतिपत्तिपराङ्मुखो, यद्वा केनचिन्मुनिनोपकृतोपि न प्रत्युपकारकारी, स्तब्धो गर्वाध्मातो यः स AM पापश्रमणः ।।५।। इत्थमविनीतं पापश्रमणमुक्त्वा चरणविकलं तमेवाह -
समद्दमाणे पाणाणि, बीआणि हरिआणि अ । असंजए संजयमन्त्रमाणे, पावसमणेत्ति वुञ्चइ ।।६।। व्याख्या - सम्मर्दयन् प्राणान् प्राणिनो द्वीन्द्रियादीन्, बीजानि शाल्यादीनि, हरितानि च दूर्वादीनि, सर्वेकेन्द्रियोपलक्षणमेतत्, अत All
sil एवासंयतः 'संजयमन्त्रमाणेत्ति' संयतमात्मानं मन्यमानोऽनेन च संविग्नपाक्षिकत्वमपि तस्य नास्तीत्युक्तं, शेषं प्राग्वत् ।।६।।
ఆ ఆ ఆ ఆ ఆ
DEN lel
Ioll Isll
lell
ish Ilsil
Nell
६६९
Ish
Jer
JainEducational
For Personal Private Use Only