SearchBrowseAboutContactDonate
Page Preview
Page 711
Loading...
Download File
Download File
Page Text
________________ उनराध्ययन llell सूत्रम् ६६९ Islil Isl lifell पायश्रमणीय नाम Ioll सप्तदश||Gll loll मध्ययनम् ill llell fel Illl ller lell ||oll आयरिअउवज्झाएहि, सुअं विणयं च गाहए । ते चेव खिसई बाले, पावसमणे त्ति वुइ ।।४।। व्याख्या - आचार्योपाध्यायः श्रुतं विनयं च ग्राहित: शिक्षितो यैरिति शेषः, तानेवाचार्यादीन खिसति निन्दति बालो विवेकविकलो यः स - पापश्रमणः ।।४।। आयरियउवज्झायाणं, सम्मं नो परितप्पई । अप्पडिपूअए थद्धे, पावसमणेत्ति वुइ ।।५।। व्याख्या - आचार्योपाध्यायानां सम्यग् अवैपरीत्येन न परितप्यते न तत्तप्ति विधत्ते तेषां वैयावृत्त्यादिचिन्तां न सम्यक्करोतीत्यर्थः, कि अप्रतिपूजको जिनादीनां यथोचितप्रतिपत्तिपराङ्मुखो, यद्वा केनचिन्मुनिनोपकृतोपि न प्रत्युपकारकारी, स्तब्धो गर्वाध्मातो यः स AM पापश्रमणः ।।५।। इत्थमविनीतं पापश्रमणमुक्त्वा चरणविकलं तमेवाह - समद्दमाणे पाणाणि, बीआणि हरिआणि अ । असंजए संजयमन्त्रमाणे, पावसमणेत्ति वुञ्चइ ।।६।। व्याख्या - सम्मर्दयन् प्राणान् प्राणिनो द्वीन्द्रियादीन्, बीजानि शाल्यादीनि, हरितानि च दूर्वादीनि, सर्वेकेन्द्रियोपलक्षणमेतत्, अत All sil एवासंयतः 'संजयमन्त्रमाणेत्ति' संयतमात्मानं मन्यमानोऽनेन च संविग्नपाक्षिकत्वमपि तस्य नास्तीत्युक्तं, शेषं प्राग्वत् ।।६।। ఆ ఆ ఆ ఆ ఆ DEN lel Ioll Isll lell ish Ilsil Nell ६६९ Ish Jer JainEducational For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy