________________
उत्तराध्ययन
सूत्रम्
६७०
संथारं फलगं पीठं, निसिज्यं पायकंबलं । अपमज्जिअ आरुहइ, पावसमणेत्ति वुञ्चइ ।। ७ ।।
व्याख्या – संस्तारकं कम्बलादिकं, फलकं दारुमयं, पीठमासनं, निषद्यां स्वाध्यायभूमिं पादकम्बलं पादपुञ्छनं, अप्रमृज्य रजोहरणादिना ॥७॥ उपलक्षणत्वादप्रत्युपेक्ष्य च आरोहति यः स पापश्रमणः ।। ७ ।।
Jell
दवदवस्स चरई, पमत्ते अ अभिक्खणं । उल्लंघणे अ चंडे अ, पावसमणेत्ति वुइ ।। ८ ।।
llell
11611
GOODO
व्याख्या – 'दवदवस्सत्ति' द्रुतं द्रुतं तथाविधालम्बनं विनापि सत्वरं चरति भिक्षाचर्यादौ पर्यटति, प्रमत्तश्च अभीक्ष्णं पुनः पुनर्भवतीति शेषः, उल्लङ्घनश्च वत्सडिम्बादीनामधः कर्त्ता, चण्डः क्रोधनश्चारभटवृत्तिश्रयणाद्वा शेषं प्राग्वत् ।।८।।
पडिलेइ पत्ते, अवउज्झइ पायकंबलं । पडिलेहणा अणाउत्ते, पावसमणेत्ति वुइ ।।९।।
व्याख्या - प्रतिलेखयति प्रमत्तः सन्, अपोज्झति यत्र तत्र निक्षिपति पादकम्बलं पादपुञ्छनं, समस्तोपधेरुपलक्षणमेतत् स एवं प्रतिलेखनायामनायुक्तोऽनुपयुक्तः प्रतिलेखनाऽनायुक्तः ।। ९ ।।
Jain Education International
पडिलेहेइ पमत्ते, जं किंचि हु णिसामिआ । गुरुपरिभावए निञ्चं, पावसमणेत्ति वुञ्च ।। १० ।। व्याख्या - प्रतिलेखयति प्रमत्तः सन् यत्किञ्चिद्विकथादि निशम्य श्रुत्वा तदाक्षिप्तचित्ततयेति भावः, गुरून् परिभवतीति गुरुपरिभावको
For Personal & Private Use Only
2222****22TSTD
ZTSSSSSSSSSSSSS
पायश्रमणीयनाम सप्तदश
मध्ययनम्
६७०
www.jainelibrary.org