SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ६६८ सिज्जा दढा पाउरणं मे अत्थि, उपज्जइ भोक्तुं तहेव पाउं । जाणामि जं वट्टइ आउसोत्ति, किं नाम काहामि सुएण भंते ॥ २ ॥ जे केइ पव्वइए, निद्दासीले पगामसो । भोचा पेचा सुहं सुअइ, पावसमणेत्ति वुच्चइ ।। ३।। व्याख्या - यः कश्चित् प्रव्रजितो निद्राशीलः प्रकामशो भृशं भुक्त्वा दध्योदनादि, पित्वा तक्रादि, सुखं यथा स्यात्तथा सक्रिया एव शेते स पापश्रमण इत्युच्यते इति ।। ३ ।। Jain Education International सप्तदश व्याख्या - शय्या वसतिर्दृढा वातातपजलाद्युपद्रवरहिता, तथा प्रावरणं वर्षाकल्पादि मे मम अस्ति, किञ्चोत्पद्यते भोक्तुं भोजनाय तथैव ॥ मध्ययनम् पातुं पानाय, यथाक्रममशनं पानञ्चेति शेषः । तथा जानामि यद्वर्त्तते यदिदानीमस्ति तदिति शेषः, आयुष्मन्निति प्रेरयितुमामन्त्रणं, इति एतस्माद्धेतोः किं नाम न किञ्चिदित्यर्थः, 'काहामित्ति' करिष्यामि ? श्रुतेनागमेनाधीतेनेति गम्यं, भदन्त ! इति पूज्यामन्त्रणं ! अयं हि तस्याशयः, ये हि भवन्तोऽधीयन्ते तेपि नातीतादि किञ्चिज्ज्ञानन्ति, किन्तु वर्त्तमानमेव तच वयमपि विद्यो वसतिवसनाशनपानादीनि च सुखं युष्मद्वद्वयमपि प्राप्नुमस्तत्किं ? हलतालुशोषकारिणाधीतेनेति यो वक्ति स पापश्रमण इतीहापि सिंहावलोकितन्यायेन सम्बध्यते इति सूत्रद्वयार्थः ॥७॥ ।। २ । । किञ्च - FESTERDA For Personal & Private Use Only ॥७॥ पायश्रमणीय नाम GTTIS ६६८ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy