SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ६६७ LOODS ।। अथ पायश्रमणीयनाम सप्तदशमध्ययनम् ।। ॥७॥ पायश्रमणीय नाम ।। ॐ ।। व्याख्यातं षोडशमध्ययनं, अथ पापश्रमणीयाख्यं सप्तदशमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने ॥७॥ ॥ ब्रह्मचर्यसमाधिस्थानान्युक्तानि तानि च पापश्रमणैः सेवितुं दुःशकानीति तत्स्वरूपमनेनोच्यते इत्यनेन सम्बन्धेनायातस्यास्येदमादौ ||७|| सूत्रद्वयम् - सप्तदश॥७॥ मध्ययनम् व्याख्या यः कश्चित्तुः पूरणे प्रव्रजितो निर्ग्रन्थः, कथं पुनः प्रव्रजितः ? इत्याह- धर्मं शुभचारित्ररूपं श्रुत्वा विनयेन ज्ञानविनयादिना उपपन्नो युक्तो विनयोपपन्नः सन् सुदुर्लभमतिशयदुः प्रापं लब्ध्वा बोधिलाभं जिनधर्मावाप्तिरूपं, अनेन भावप्रतिपत्त्याऽसौ प्रव्रजित इत्युक्तं भवति । विहरेत्पश्चाद्दीक्षादानोत्तरकालं चः पुनरर्थे ततश्च प्रथमं सिंहतया प्रव्रज्य पश्चात्पुनः ||| 'जहासुहं तुत्ति' तुशब्दस्यैवकारार्थत्वात् यथासुखमेव निद्रादिप्रमादपरतया शृगालवृत्त्यैव विहरेदित्यर्थः ।। १ ।। स च गुर्वादिनाऽध्येतुं प्रेरितो यद्वक्ति तदाह Jain Education intonal जे केइ उ पव्वईए निअंठे, धम्मं सुणित्ता विणओववण्णे । सुदुलहं लहिउं बोहिलाभं, विहरिज्ज पच्छा य जहासुहं तु । । १ । । - - DDRESS For Personal & Private Use Only DELED ६६७ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy