SearchBrowseAboutContactDonate
Page Preview
Page 1203
Loading...
Download File
Download File
Page Text
________________ कि लेश्यानाम उत्तराध्ययन सूत्रम् ११६१ 6 मध्ययनम् IISM Ioll जा नीलाए ठिई खलु, उक्कोसा उ समयमब्भहिआ । जहन्नेणं काऊए, पलिअमसंखं च उक्कोसा ।।५।। Islil व्याख्या - इहापि पूर्वस्मात्पल्योपमासङ्ख्यभागाद् बृहत्तमो भागो ज्ञेयः, शेषं प्राग्वत् ।।५०।। एवं निकायद्वयभाविनी-माद्यलेश्यात्रयस्थिति All चतुस्त्रिशदर्शयित्वा समस्तनिकायभाविनी तेजोलेश्यास्थितिमभिधातुमाह - तेण परं वोच्छामि, तेऊलेसा जहा सुरगणाणं । भवणवइवाणमंतर-जोइसवेमाणिआणं च ।।५१।। व्याख्या - 'तेणत्ति' ततः परं प्रवक्ष्यामि तेजोलेश्यां यथेति येन प्रकारेण सुरगणानां स्यात्तथेति शेषः, केषामित्याहIMG भवनपतिवानमन्तरज्योतिष्कवैमानिकानां, चः पूर्ती ।। ५१।। प्रतिज्ञातमाह - पलिओवमं जहन्ना, उक्कोसा सागरा उ दुण्णहिआ । पलिअमसंखिज्जेणं, होइ तिभागेण तेऊए ।।५२।। व्याख्या - पल्योपमं जघन्या, उत्कृष्टा द्वे सागरोपमे अधिके, केनेत्याह-पल्योपमासङ्ख्येयेन भागेन भवति तेजस्याः स्थितिः, इयं चास्याः स्थितिर्वमानिकानेवाश्रित्यावसेया, तत्र जघन्या सौधर्मे उत्कृष्टा चेशाने । उपलक्षणं चैतत् शेषनिकायतेजोलेश्यास्थितेः, तत्र भवनपतिव्यन्तराणां दशवर्षसहस्राणि जघन्या, उत्कृष्टा तु व्यन्तराणां पल्यं, भवनपतीनां साधिकं सागरं, ज्योतिषां जघन्या पल्याष्टभागः, उत्कृष्टा वर्षलक्षाधिकं पल्यमिति ।। ५२।। दसवाससहस्साइं, तेऊइ ठिई जहनिआ होइ । दुण्णुदही पलिओवम-असंखभागं च उक्कोसा ।।५।। व्याख्या - अत्र सूत्रे देवसम्बन्धितेजस्याः स्थिति: सामान्येनोक्ता, इह च दशवर्षसहस्राणि जघन्याऽस्याः स्थितिरुच्यते, प्रक्रमानुरूप्येण l Jain Education International For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy