________________
II
||Gll
lirail
||
उत्तराध्ययनमुहुत्तद्धं तु जहन्ना, उक्कोसा होइ पुवकोडी उ । नवहिं वरिसेहिं ऊणा, नायव्वा सुक्कलेसाए ।। ४६।।
लेश्यानाम सूत्रम् ११६० व्याख्या - इह यद्यपि कश्चिदष्टवार्षिक: पूर्वकोट्यायुतपरिणाममाप्नोति तथापि नैतावद्वयःस्थस्य वर्षपर्यायादर्वाक् शुक्ललेश्यायाः सम्भव इति
चतुस्त्रिश8 नवभिर्वषरूना पूर्वकोटिरुच्यते ।। ४६।।
मध्ययनम् एसा तिरिअनराणं, लेसाण ठिई उ वण्णिआ होई । तेण परं वोच्छामि, लेसाण ठिई उ देवाणं ।। ४७।। व्याख्या - स्पष्टम् ।। ४७।। दसवाससहस्साइं, किण्हाए ठिई जहण्णिआ होई । पलिअमसंखिजइमो, उक्कोसो होइ किण्हाए ।। ४८।।
व्याख्या - 'पलिअमसंखिजइमोत्ति' पल्योपमासङ्ख्येयतमः प्रस्तावाद्भागः, इयं च द्विधापि कृष्णायाः स्थितिरेतावदायुषां का भवनपतिव्यन्तराणामेव द्रष्टव्या । इत्थं नीलकापोतयोरपि ।। ४८।।
जा किण्हाइ ठिई खलु, उक्कोसा सा उ समयमब्भहिआ । जहन्नेणं नीलाए, पलिअमसंखेज उक्कोसा ।। ४९।।
व्याख्या – या कृष्णाया: स्थिति: खलुक्यालङ्कारे उत्कृष्टा पल्यासङ्ख्येयभागरूपा 'सा उत्ति' सैव समयाभ्यधिका जघन्येन नीलाया:, ASI Is 'पलिअमसंखेजत्ति' पल्योपमासङ्ख्येयभाग उत्कृष्टा, बृहत्तरश्चायं भाग: पूर्वस्मादवसेयः ।। ४९।।
||al
||all
lell Isl
Is
११६०
in Economia
For Personal Private Use Only