________________
Isl Isl
Iol
llol
उत्तराध्ययनदस उदही पलिअमसंख-भागं जहनिआ होई । तेत्तीससागराइं, उक्कोसा होई किण्हाए ।। ४३।।
| लेश्यानाम सूत्रम् व्याख्या - कृष्णाया जघन्या धूमप्रायामितरा तु तमस्तमायां, किञ्चेह नारकाणामुत्तरत्र च देवादीनां द्रव्यलेश्यास्थितिरेव चिन्त्यते, ॥
चतुस्त्रिश११५९ Hel तद्भावलेश्यानां तु परिवर्त्तमानत्वेनान्यथापि स्थितेः सम्भवात् । यदुक्तं – “देवाण नारयाण य, दव्वलेसा भवंति एआओ । भावपरावत्तीए, ।
मध्ययनम् क सुरणेरइआण छल्लेसा" ।। ४३।।
si एसा नेरइआणं, लेसाण ठिई उ वण्णिआ होई । तेण परं वोच्छामि, तिरिअमणुस्साण देवाणं ।। .
व्याख्या – 'तेण परंति' ततः परम् ।। ४४।। Isl
अंतोमुत्तमद्धं, लेसाण ठिई जहिं जहिं जाउ । तिरिआण नराणं वा, वज्जित्ता केवलं लेसं ।। ४५।। sil
व्याख्या - 'अंतोमुत्तमद्धति' अन्तर्मुहूर्ताद्धां अन्तर्मुहूर्त्तकालं लेश्यानां स्थितिर्जघन्योत्कृष्टा चेति शेषः, कासामित्याह-'जहिं जहिंति' यत्र यत्र ll पृथिव्यादौ सम्मूर्छिममनुष्यादौ वा याः कृष्णाद्याः तुः पूर्ती, तिरश्चां नराणां वा मध्ये सम्भवन्ति तासामित्यध्याहारः । लेश्याश्च Moll पृथिव्यपवनस्पतिष्वाद्याश्चतस्त्रः, तेजोवायुविकलसम्मूर्छिमेष्वाद्यास्तिस्रः, शेषेषु षट् । ततश्च सर्वासामप्यासां तिर्यग्मनुष्येषु अन्तर्मुहूर्त्तमानैव ॥ ७ स्थितिः प्राप्तेत्याह-वर्जयित्वा केवलां शुद्धां लेश्यां शुक्ललेश्यामित्यर्थः ।। ४५।। अस्या एव स्थितिमाह -
११५९
el
lisil
llel Jall
www.jainelibrary.org
Jain Education international
For Personal & Private Use Only