________________
Isl
Iel
उत्तराध्ययन
सूत्रम् १०१०
llol llel
।। अथ मोक्षमार्गगतिनाम अष्टाविंशमध्ययनम् ।।
1 मोक्षमार्ग। अर्हम् ।। उक्तं सप्तविंशमध्ययनमथ मोक्षमार्गगत्याख्यमष्टाविंशमारभ्यते । अस्य चायं सम्बन्धोऽनन्तराध्ययने शठतात्यागेनाशठता l
गतिनाम
6 अष्टाविंश|| स्वीकार्येत्युक्तं, अशठेन च सुप्रापैव मोक्षमार्गगतिरिति तदभिधायकमिदं प्रस्तूयते, इति सम्बन्धस्यास्येदमादि सूत्रम् -
मध्ययनम् मोक्खमग्गगई तचं, सुणेह जिणभासिअं । चउकारणसंजुतं, नाणदंसणलक्खणं ।।१।। |
व्याख्या - मोक्षः सकलकर्मक्षयः तस्य मार्गो ज्ञानादिरूपो मोक्षमार्गस्तेन गति: सिद्धिगमनरूपा मोक्षमार्गगतिस्तां कथ्यमानामिति गम्यं, तथ्यांक MS सत्यां शृणुत जिनभाषिताम् । चत्वारि कारणानि वक्ष्यमाणानि ज्ञानादीनि तैः संयुक्ता चतुष्कारणसंयुक्ता तां । ननु अमूनि चत्वारि कारणानि M&ll कर्मक्षयलक्षणस्य मोक्षस्यैव, गतेस्तु तदनन्तरभावित्वात् कथं चतुष्कारणवतीत्वमस्याः ? उच्यते-व्यवहारतः कारणकारणस्यापि ॥ Mer कारणत्वाभिधानात् । तथा ज्ञानदर्शने विशेषसामान्योपयोगरूपे लक्षणे यस्याः सा तथा तामिति सूत्रार्थः ।।१।। यदुक्तं मोक्षमार्गगतिं शृणुतेति, र तत्र मोक्षमार्ग तावदाह - __णाणं च दंसणं चेव, चरित्तं च तवो तहा । एस मग्गुत्ति पण्णत्तो, जिणेहिं वरदंसिहिं ।।२।।
व्याख्या - ज्ञानं ज्ञानावरणीयकर्मक्षयक्षयोपशमाविर्भूतं सम्यक् ज्ञानं मत्यादिभेदं, दर्शनं दर्शनमोहनीयक्षयक्षयोपशमो-16 IS पशमसमुत्थमर्हदुक्तजीवादितत्वरुचिरूपं क्षायिकादिभेदं, चारित्रं चारित्रमोहक्षयादिसम्भवं सामायिकादिभेदं सदसत्क्रियाप्रवृत्तिनिवृत्तिरूपं, २०२०
llell
Isl ||
al
llell 1181 llel
Ioll
S
Jan Education
For Personal Private Use Only