SearchBrowseAboutContactDonate
Page Preview
Page 1051
Loading...
Download File
Download File
Page Text
________________ १००९ DOOSTDOOSTATES उत्तराध्ययन- ॥ महात्मा शीलं चारित्रं भूतः प्राप्तः शीलभूतस्तेनात्मना उपलक्षितो यतश्चैवं खलुङ्कताऽऽत्मनो गुरूणां च इहैवासमाधिहेतुरतस्तां विहायाशठतैव खलुङ्कीयनाम सेवनीयेत्यध्ययनतत्त्वार्थः ।। इति ब्रवीमीति प्राग्वत् ।। १७ । । सूत्रम् ॥६॥ सप्तविंशमध्ययनम् इति श्री तपागच्छीयमहोपाध्याय श्रीविमलहर्षगणिमहोपाध्याय श्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययन सूत्रवृत्तौसप्तविंशमध्ययनं सम्पूर्णम् ।। २७ ।। ।। सप्तविंशमध्ययनं सम्पूर्णम् ।। २७ ।। హై లెవా చా చా చా చా త ర లి లో Jain Education International SELESSSSSSSSSETT For Personal & Private Use Only STS♠♠♠♠TTTTT १००९ www.jninelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy