SearchBrowseAboutContactDonate
Page Preview
Page 991
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ९४९ lol साहु गोअम ! पण्णा ते, छिण्णो मे संसओ इमो । अन्नोवि संसओ मज्झं, तं मे कहसु गोअमा ! ।।३४।। isl केशिगौतव्याख्या - प्राग्वनवरं, महाव्रतभेदविषयं लिङ्गभेदगोचरं च शिष्याणां संशयमपास्य तेषामेव व्युत्पत्तये जाननपि अन्यदपि वस्तुतत्त्वं पृच्छन् । मीयनाम त्रयोविंशकेशीदमाह ।। मध्ययनम् अणेगाण सहस्साणं, मज्झे चिट्ठसि गोअमा ! । ते अ ते अभिगच्छंति, कहं ते निजिआ तुमे ? ।।३५ ।। व्याख्या - अनेकानां सहस्राणां प्रक्रमाद्वैरिसम्बन्धिनां मध्ये तिष्ठसि हे गौतम ! ते च शत्रवः 'ते" त्वां अभिलक्ष्यीकृत्य गच्छन्ति धावन्ति, अर्थाजेतुं, कथं ते द्विषो निर्जितास्त्वया ? ।। गौतमः प्राह - एगे जिए जिआ पंच, पंच जिए जिआ दस । दसहा उ जिणित्ता णं, सव्वसत्तू जिणामहं ।।३६।। व्याख्या - एकस्मिन्प्रक्रमाद्रिपौ जिते जिताः पञ्च, तथा 'पंचजिअत्ति' सूत्रत्वात् पञ्चसु जितेषु जिता दश, दशधा तु दशप्रकारान् पुनर्जित्वा * सर्वशत्रूननेक सङ्ख्यासहस्रान् जयाम्यहम् ।। ततश्च - सत्तू अ इइ के वुत्ते ? केसी गोअममब्बवी । तओ केसी बुवंतं तु, गोअमो इणमब्बवी ।।३७।। 16ll व्याख्या - 'सत्तू अ इइत्तिः' चः पूरणे, इतिः भिन्नक्रमो जातावेकवचनं, ततः शत्रुः क उक्तः ? इति केशी गौतममब्रवीत् ।। llol १ ननेकसहखसखचान् जयां इति हर्षप्रतो । & ९४९ ||७|| III I Illl Jain Education International For Personal Prese Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy