SearchBrowseAboutContactDonate
Page Preview
Page 992
Loading...
Download File
Download File
Page Text
________________ ||७|| ||ol sill lol ||ol उत्तराध्ययनएगप्पा अजिए सत्तू, कसाया इंदिआणि अ । ते जिणीत्तु जहाणायं, विहरामि अहं मुणी ।।३८।। केशिगौतसूत्रम् lel व्याख्या - एक आत्मा जीवश्चित्तं वा तदभेदोपचारादजितोऽनेकानावाप्तिहेतुत्वात् शत्रुः, तथा कषाया अजिता: शत्रव इति वचनव्यत्ययेन मीयनाम ९५० Isl isl योज्यते, एते चात्मयुक्ताः पूर्वोक्ताः पञ्च भवन्ति, तथा इन्द्रियाणि चाजितानि शत्रवः, एते च सर्वे पूर्वोद्दिष्टा दश जाताः, तजये च नोकषायाद्याः ॥ त्रयोविंशmil सर्वेऽपि रिपवो जिता एव । अथोपसंहारव्याजेन तजये फलमाह-तान् उक्तरूपान् शत्रून् जित्वा यथान्यायं यथोक्तनीत्या विहराम्यहं तन्मध्येऽपि मध्ययनम् तिष्ठन्त्रप्रतिबद्धविहारितयेति शेषः, मुने ! इति केश्यामन्त्रणमिति सूत्रपञ्चकार्थः ।।३४-३८।। एवं गौतमेनोक्ते केशी प्राह - ||६|| ISM साहु गोअम ! पण्णा ते, छिनो मे संसओ इमो । अन्नोवि संसओ मज्झं, तं मे कहसु गोअमा ! ।।३९।। व्याख्या - प्राग्वत् ।। दीसंति बहवो लोए, पासबद्धा सरीरिणो । मुक्कपासो लहूभूओ, कहं तं विहरसी ? मुणी ! ।। ४०।। व्याख्या – 'लहूभूओत्ति' लघुर्वायुः स इव भूतो-जातो लघूभूतः, सर्वत्राप्रतिबद्धत्वात् ।। गौतमः प्राह - ते पासे सव्वसो छित्ता, निहंतूण उवायओ । मुक्कपासो लहूभूओ, विहरामि अहं मुणी ? ।। ४१।। Ill || व्याख्या – 'सव्वसोत्ति' सूत्रत्वात् सर्वान् छित्त्वा निहत्य पुनर्बन्धाभावेन विनाश्य, कथम् ? उपायत: सद्भूतभावनाभ्यासरूपात् ।। Mer १ शत्रून् इति हर्षप्रतो नास्ति । ९५० ||sil ller foll Illl Isl l/el Ifol sill llolli || IAll Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy