________________
||७||
||ol
sill lol
||ol
उत्तराध्ययनएगप्पा अजिए सत्तू, कसाया इंदिआणि अ । ते जिणीत्तु जहाणायं, विहरामि अहं मुणी ।।३८।।
केशिगौतसूत्रम् lel व्याख्या - एक आत्मा जीवश्चित्तं वा तदभेदोपचारादजितोऽनेकानावाप्तिहेतुत्वात् शत्रुः, तथा कषाया अजिता: शत्रव इति वचनव्यत्ययेन
मीयनाम ९५०
Isl isl योज्यते, एते चात्मयुक्ताः पूर्वोक्ताः पञ्च भवन्ति, तथा इन्द्रियाणि चाजितानि शत्रवः, एते च सर्वे पूर्वोद्दिष्टा दश जाताः, तजये च नोकषायाद्याः ॥ त्रयोविंशmil सर्वेऽपि रिपवो जिता एव । अथोपसंहारव्याजेन तजये फलमाह-तान् उक्तरूपान् शत्रून् जित्वा यथान्यायं यथोक्तनीत्या विहराम्यहं तन्मध्येऽपि मध्ययनम् तिष्ठन्त्रप्रतिबद्धविहारितयेति शेषः, मुने ! इति केश्यामन्त्रणमिति सूत्रपञ्चकार्थः ।।३४-३८।। एवं गौतमेनोक्ते केशी प्राह -
||६|| ISM
साहु गोअम ! पण्णा ते, छिनो मे संसओ इमो । अन्नोवि संसओ मज्झं, तं मे कहसु गोअमा ! ।।३९।। व्याख्या - प्राग्वत् ।। दीसंति बहवो लोए, पासबद्धा सरीरिणो । मुक्कपासो लहूभूओ, कहं तं विहरसी ? मुणी ! ।। ४०।। व्याख्या – 'लहूभूओत्ति' लघुर्वायुः स इव भूतो-जातो लघूभूतः, सर्वत्राप्रतिबद्धत्वात् ।। गौतमः प्राह - ते पासे सव्वसो छित्ता, निहंतूण उवायओ । मुक्कपासो लहूभूओ, विहरामि अहं मुणी ? ।। ४१।।
Ill
|| व्याख्या – 'सव्वसोत्ति' सूत्रत्वात् सर्वान् छित्त्वा निहत्य पुनर्बन्धाभावेन विनाश्य, कथम् ? उपायत: सद्भूतभावनाभ्यासरूपात् ।। Mer १ शत्रून् इति हर्षप्रतो नास्ति ।
९५०
||sil
ller foll
Illl
Isl
l/el
Ifol
sill llolli ||
IAll
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org