SearchBrowseAboutContactDonate
Page Preview
Page 757
Loading...
Download File
Download File
Page Text
________________ Isll उत्तराध्ययन सूत्रम् ७१५ संयतीयनाम अष्टादशमध्ययनम् lfall Deli llel llsil lish रूपं तव पुरा प्रेक्ष्य, श्रेष्ठमिन्द्रोदितादपि । हृष्टावपि विषीदावो-ऽधुनाऽन्यादृग् निरीक्ष्य तत् ! ।।२२३ ।। एतावताऽपि कालेनो-द्भूताः काये तवाऽऽमयाः । राक्षसैरिव तैर्ग्रस्ता, रूपलावण्यकान्तयः ! ।। २२४ ।। इत्युदित्वा तयोरन्त-हितयोः स्ववपुर्नृपः । पश्यन्नपश्यद्विच्छाय, रजश्छन्नमिवारुणम् ।। २२५ ।। दध्यौ चैवमहो ! देहे, का नामास्था मनीषिणाम् ? । विविधाः व्याधयो व्याधा, इवेणं बाधयन्ति यम् ।। २२६ ।। भीता इवामयेभ्यो ये, नष्टा रूपादयो गुणाः । भीरुभृत्यैरिवोवीशः, कथं माद्यति तैः सुधीः ? ।। २२७।। सरोषा इव ये यान्ति, सेव्यमाना अपि क्षणात् । भोगेषु तेषु को नाम, प्रतिबन्धः सुमेधसाम् ? ।। २२८ ।। यतो गुणाः प्रणश्यन्ति वैराग्यविनयादयः। परिग्रहे ग्रह इवा-ऽऽग्रहः कस्तत्र धीमताम् ? ।। २२९ ।। तन्ममत्वं शरीरादे-रद्य श्वो वा विनाशिनः । विहाय शाश्वतसुख-प्रदायि व्रतमाददे ।। २३०।। ध्यात्वेति नन्दनं न्यस्य, राज्ये प्राज्यमतिर्नृपः । विनयन्धरसूरीणा-मन्तिके व्रतमग्रहीत् ।। २३१ ।। ततः सर्वाणि रत्नानि, सर्वा राज्यो नृपाः समे । निखिला निधयो यक्षाः, सैन्याः प्राकृतयस्तथा ।। २३२।। गाढानुरागात्तत्पृष्ठे, षण्मासीं यावदभ्रमन् । प्रभो ! विनाऽपराधं नः, किं जहासीति वादिनः ।। २३३ ।। (युग्मम्) सिंहावलोकितेनाऽपि, नापश्यत्संयतस्तु तान् । ततो नत्वोनसत्त्वं तं, ययुस्ते स्वस्वमास्पदम् ।। २३४।। मुनिस्तु षष्ठतपसः, पारणे गोचरं गतः । चीनकानमजातक्र-युक्तं सम्प्राप्य भुक्तवान् ।। २३५ ।। ७१५ llol lol llslil Isl For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy