________________
Isll
उत्तराध्ययन
सूत्रम् ७१५
संयतीयनाम अष्टादशमध्ययनम्
lfall
Deli llel
llsil
lish
रूपं तव पुरा प्रेक्ष्य, श्रेष्ठमिन्द्रोदितादपि । हृष्टावपि विषीदावो-ऽधुनाऽन्यादृग् निरीक्ष्य तत् ! ।।२२३ ।। एतावताऽपि कालेनो-द्भूताः काये तवाऽऽमयाः । राक्षसैरिव तैर्ग्रस्ता, रूपलावण्यकान्तयः ! ।। २२४ ।। इत्युदित्वा तयोरन्त-हितयोः स्ववपुर्नृपः । पश्यन्नपश्यद्विच्छाय, रजश्छन्नमिवारुणम् ।। २२५ ।। दध्यौ चैवमहो ! देहे, का नामास्था मनीषिणाम् ? । विविधाः व्याधयो व्याधा, इवेणं बाधयन्ति यम् ।। २२६ ।। भीता इवामयेभ्यो ये, नष्टा रूपादयो गुणाः । भीरुभृत्यैरिवोवीशः, कथं माद्यति तैः सुधीः ? ।। २२७।। सरोषा इव ये यान्ति, सेव्यमाना अपि क्षणात् । भोगेषु तेषु को नाम, प्रतिबन्धः सुमेधसाम् ? ।। २२८ ।। यतो गुणाः प्रणश्यन्ति वैराग्यविनयादयः। परिग्रहे ग्रह इवा-ऽऽग्रहः कस्तत्र धीमताम् ? ।। २२९ ।। तन्ममत्वं शरीरादे-रद्य श्वो वा विनाशिनः । विहाय शाश्वतसुख-प्रदायि व्रतमाददे ।। २३०।। ध्यात्वेति नन्दनं न्यस्य, राज्ये प्राज्यमतिर्नृपः । विनयन्धरसूरीणा-मन्तिके व्रतमग्रहीत् ।। २३१ ।। ततः सर्वाणि रत्नानि, सर्वा राज्यो नृपाः समे । निखिला निधयो यक्षाः, सैन्याः प्राकृतयस्तथा ।। २३२।। गाढानुरागात्तत्पृष्ठे, षण्मासीं यावदभ्रमन् । प्रभो ! विनाऽपराधं नः, किं जहासीति वादिनः ।। २३३ ।। (युग्मम्) सिंहावलोकितेनाऽपि, नापश्यत्संयतस्तु तान् । ततो नत्वोनसत्त्वं तं, ययुस्ते स्वस्वमास्पदम् ।। २३४।। मुनिस्तु षष्ठतपसः, पारणे गोचरं गतः । चीनकानमजातक्र-युक्तं सम्प्राप्य भुक्तवान् ।। २३५ ।।
७१५
llol lol llslil Isl
For Personal Private Use Only