________________
उत्तराध्ययन
सूत्रम् ७१४
संयतीयनाम अष्टादशमध्ययनम्
61
I
Jell
Isil Isil
si
Isll Holl
llell llll
दध्यतुश्चेत्यहो ! अस्य, तेजः प्राज्यं रवेरिव । पयोधिजलवन्माना-तिगं लावण्यमप्यहो ! ।। २१०।। स्थाप्यते दृष्टिरस्याङ्गे, यत्र यत्र ततस्ततः । कीलितेव निमग्नेव, कृच्छ्रादेव निवर्त्तते ! ।। २११।। रूपं तदस्य शक्रेण, मिथ्या न खलु वर्णितम् । अद्यर्थ्ययाप्यभूवावां, कृतार्थावस्य दर्शनात् ।। २१२।। शुभवन्तौ भवन्ती भोः !, तो हेतोरिहागतो ? । अथेत्युक्तौ नृदेवेन, भूदेवावेवमूचतुः ।। २१३ ।। रूपमप्रतिरूपं ते, वर्ण्यमानं जगजनैः । निशाम्यावामिहायातो, तदर्शनकुतूहलात् ।। २१४ ।। यादृशं च तवावाभ्यां, श्रुतं रूपं जनाननात् । दृश्यते सविशेष भू-विशेषक ! ततोप्यदः ।। २१५ ।। ऊचे रूपमदाद्भूपो, युवाभ्यां भो द्विजोत्तमौ ! । किं मे मजनसजस्य, रूपमेतन्निरूपितम् ? ।। २१६ ।। तत्कृत्वा मजनं सार-रत्नालङ्कारभासुरः । शोभयामि सभां यावत्, क्षणं तावत् प्रतीक्ष्यताम् ।। २१७ ।। रूपं तदा च मे सम्यक्, प्रेक्षणीयं मनोरमम् । इत्युक्तौ देवभूदेवी, राज्ञा तस्थतुरन्यतः ।। २१८।। स्नात्वा भूपस्ततो भूरि-भूषाभूषितभूघनः । सभां विभूष्य तौ विप्रौ, रूपं द्रष्टुं समादिशत् ।। २१९ ।। अथेक्षमाणौ तौ वीक्ष्य, भूपरूपमनीदृशम् । विषण्णौ दध्यतुरहो !, नृणां रूपादि चञ्चलम् ।। २२०।। नृपः प्रोचे पुरा प्रेक्ष्य, मां युवां मुदितावपि । विषादश्यामलास्यौ द्राक्, सञ्जातौ साम्प्रतं कुतः ? ।। २२१ ।। तावूचतुः सुरावावां, दिवि देवेन्द्रवर्णितम् । अश्रद्दधानौ त्वद्रूपं, परीक्षितुमिहागतो ।। २२२।।
| Ilel
IIsil
Mell
llsil islil
well Nell Isil isil Nell
list lI6I
७१४
ol
fel
II
iel Iel
For Personal Private Use Only