________________
उत्तराध्ययन
सूत्रम्
७१३
GOOGL
Jain Education Intel
रत्नादिवृष्ट्या कृत्वा च तत्पुरं स्वपुरीसमम् । विसृष्टश्चक्रिणा स्वर्ग, ययौ यक्षपतिर्दृतम् ।। १९७ ।। चक्रेऽथ पार्थिवैस्तस्याऽभिषेको द्वादशाब्दिकः । कृपालुः सोऽथ भूपालो, न्यायेनापालयत्प्रजाः ।। १९८ ।। भोगांश्चावामवामाक्षी-सम्भोगाभोगमञ्जुलान् । भुञ्जानोऽगमयद्भूमान्, वासरानिव वत्सरान् ।। १९९ ।। अन्यदा दिवि देवेन्द्रः, सुधर्मासदसि स्थितः । नाटकं नाटयन्नासी- द्रम्यं सौदामिनाभिधम् ।। २०० ।। तदा तत्रेशानकल्पा- दाययौ सङ्गमाभिधः । सुपर्वा रूपतेजोभ्यां निर्जरान्निर्जयन् परान् ।। २०१ । । तस्मिन् गते सुराः शक्र-मपृच्छन्निति विस्मिताः । कुतोऽस्य तेजो रूपं च सर्वगीर्वाणगर्वहत् ।। २०२ ।। इन्द्रः प्रोचेऽमुनाचाम्ल-वर्धमानाभिधं तपः । कृतं पूर्वभवे तेजो, रूपं चास्य तदीदृशम् ।। २०३ ।। एवंविधोऽन्योऽपि कोऽपि किमस्ति भुवनत्रये । इति पृष्टः पुनर्देवै देवराजोऽब्रवीदिदम् ।। २०४ ।। सनत्कुमारनामास्ति, नृहस्ती हस्तिनापुरे । तस्य रूपं च तेजश्च सुरेभ्योऽप्यतिरिच्यते ! ।। २०५ ।। अश्रद्दधान तच्छक्र-वचनं त्रिदशावुभौ । विजयो वैजयन्तश्च विप्ररूपमुपाश्रितौ ।। २०६ ।। आगत्य चक्रिप्रासाद-द्वारे तस्थतुरुत्सुकौ । बभूव सार्वभौमस्तु तदा प्रारब्धमज्जनः ।। २०७।। (युग्मम्) प्रावीविशद्विशामीशो, द्वास्थेनोक्तौ तदापि तौ । वैदेशिकान् दर्शनोत्कान्, विलम्बयति नो सुधीः ।। २०८ ।। ततस्तौ वीक्ष्य तद्रूपमधिकं शक्रवर्णितात् । प्राप्तौ वचोतिगं चित्रं, शिरोऽधूनयतां चिरम् ।। २०९ ।।
For Personal & Private Use Only
|| संयतीयनाम
अष्टादशमध्ययनम्
చైతం త లెత
७१३
Www.jainelibrary.org