SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ ||all उत्तराध्ययन सूत्रम् ७१६ Mi संयतीयनाम अष्टादशमध्ययनम् lll lol || भूयो भूयोऽपि षष्ठान्ते, पारणं सोऽतनोत्तथा । ततो ववृधिरे तस्य, रोगा नीरादिवाङ्कराः ।। २३६ ।। 'कण्डूः कुक्षि दृशोः पीडे, "कास-श्वास-ज्वराऽरुची": । इति सप्तामयान् सेहे, सप्त वर्षशतानि सः ।। २३७।। तस्यैवं सहमानस्य, सर्वानपि परीषहान् । प्रकुर्वतस्तपस्तीव्र, वार्तवार्तामकुर्वतः ।। २३८।। मला'मर्शश'कृन्मूत्र -सर्वोषध्यः कफौषधिः । संभिन्न श्रोतोऽभिधा चे-त्यभूवन् सप्त लब्धयः ।। २३९।। (युग्मम्) तथाप्यङ्गप्रतीकार-मकुर्वन्तं तमन्यदा । पुरुहूतः पुरः स्वाहा-भुजामेवमवर्णयत् ।। २४०।। अहो ! सनत्कुमारोसौ, धैर्याधरितभूधरः । त्यक्त्वा चक्रिश्रियं भार-मिवोग्रं तप्यते तपः ! ।।२४१।। रोगानलाब्दमालासु, लब्धास्वपि हि लब्धिषु । चिकित्सति यतिः काय-निस्पृहो नायमामयान् ! ।। २४२।। अश्रद्दधानी तद्वाक्यं, तावेव त्रिदशौ ततः । अभिरूपभिषग्रूपौ, मुनिरूपमुपेयतुः ।। २४३।। तं चेत्यवोचतां साधो !, यदि त्वमनुमन्यसे । धर्मवैद्यो चिकित्साव-स्तदावां तेऽगदान्मुदा ।।२४४।। भूयो भूय: पुरोभूय, ताभ्यामित्युदितो व्रती । उवाच वाचा चित्तस्थं, तत्त्वामृतमिवोद्गिरन् ।।२४५।। चिकित्सथो युवां कर्म-रोगान् किं वा वपुर्गदान् ? । ताबूचतुश्चिकित्साव, आवां कायामयान्मुने ! ।।२४६।। ततो लिवाङ्गली पामा-शीर्णां निष्ठीवनेन सः । स्वर्णवर्णसवर्णाभां, व्यधादेवमुवाच च ।। २४७।। ilsil ial sil १. सुखवार्ताम् ।। I ७१६ llol ||७|| lloll lloll 60 Inn Education For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy