SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ४८५ II नमिप्रव्रज्यानाम नवममध्ययनम् [nel तामर्धोक्तं कथां ब्रूहि, तयेत्युक्ते च साऽब्रवीत् । देवश्चतुर्भुजः सोऽभू-न तु तन्मानभूघनः ।। ७६।। अथाख्याहि कथामन्या-मेवं मदनयोदिता । राज्ञी जगी वने क्वापि, रक्ताशोकद्रुमोऽभवत् ।।७७।। शाखा शताकुलस्यापि, तस्य छाया तु नाभवत् । जगाद मदना तस्य, छाया न स्यात्तरोः कथम् ।। ७८।। साख्यत्तन्द्राकुलास्मीति, कल्ये वक्ष्याम्यदस्तव । ततस्तस्यै ददौ भूप-स्तृतीयेप्यह्नि वारकम् ।। ७९।। प्राग्वन्मदनया पृष्टा, साथ प्रोचे महाशया । तरोस्तस्याभवच्छाया-ऽधस्तादूर्ध्वन्तु नाऽभवत् ।। ८०।। आख्यानमन्यदाख्याही-त्युक्ता मदनया पुनः । सावादीत् क्वाप्यभूद्ग्रामे, कोपि दासेरपालकः ।। ८१।। तस्य चैको महाकायो, रवणोन्तर्वणं चरन् । एकं बब्बूलमद्राक्षीत्, फलपुष्पभराकुलम् ।। ८२।। ततः स तं द्रुममभि-ग्रीवां प्रासारयन्मुहुः । पत्रमात्रमपि प्राप, न तु तस्य महातरोः ।।८३।। जातकोपस्ततस्तस्य, द्रुमस्योर्ध्वं क्रमेलकः । विण्मूत्रे व्यसृजत्को वा, कदर्येभ्यो न कुप्यति ? ।। ८४।। मदनाख्यन्मुखेनापि, यं न प्राप महाद्रुमम् । तस्योपरि शकृन्मूत्रे, स दासेरो व्यधात्कथम् ? ।। ८५।। राज्ञी जगाविदं कल्ये, वक्ष्ये निद्रामि साम्प्रतम् । तुर्येप्यह्नि ततो राजा, तस्यै वारकमार्पयत् ।। ८६।। ततो दास्या तया पृष्टा, प्रोचे कनकमञ्जरी । बब्बूलः स हि कूपेभू-त्तत्तं प्सातुं स नाशकत् ।। ८७।। प्राग्वत्कथान्तरं पृष्टा, तया सा चैवमब्रवीत् । भूपेन क्वापि केनापि, गृहीती द्वौ मलिम्लुचो ।।८८।। wall Mal lusil Illl ४८५ For Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy