SearchBrowseAboutContactDonate
Page Preview
Page 740
Loading...
Download File
Download File
Page Text
________________ Illl उत्तराध्ययन सूत्रम् ६९८ llroll कि संयतीयनाम अष्टादशमध्ययनम् ||5| || Ilall रूपलावण्यसौभाग्य-निर्जितामरसुन्दरी । विष्णुश्रीरिति तस्यासी-त्कान्ता विष्णोरिवाब्धिजा ।।३।। तां चान्यदा नृपोऽपश्य-न्मनसः पश्यतोहराम् । दध्यौ चेमां विना जन्म, राज्यं चैतन्ममाऽफलम् ! ।।४।। चिक्षेप क्षितिपः क्षिप्र-मन्तरन्तःपुरं च ताम् । प्राणिनो हि प्रियः प्रायो-ऽन्यायोऽपथ्यमिवाऽपटोः ।।५।। विनाऽपि विप्रियं त्यक्त्वा, प्रियं क्वासि ? गता प्रिये ! । विलपनिति सार्थेशो, बभ्रामोन्मत्तवत्ततः ! ।।६।। शुद्धान्तनारीसहितां, लजां लोकापवादजां । विमुच्य रेमे भूपस्तु, नित्यं विष्णुश्रिया समम् ।।७।। जातासूयास्ततो राज्यो-ऽकारयन् कार्मणं तथा । मृगाक्षी क्षीयमाणा सा, व्यपद्यत यथा स्वयम् ।।८।। ततस्तस्या वियोगेन, दुस्सहेन दवाग्निवत् । नागदत्त इवोन्मत्तः, पृथ्वीनाथोऽभवद्धृशम् ।।९।। नाग्नो क्षेप्नुमदात्तस्याः, शवं स स्नेहमोहितः । ऊचे च मत्प्रिया मौनं, धत्ते प्रणयकोपतः ! ।।१०।। सचिवाः किञ्चिदालोच्य, वञ्चयित्वा च पार्थिवम् । विपिने क्षेपयंस्तस्या, धेनोरिव शवं ततः ।।११।। ताञ्चापश्यन्नश्रुनीर-धाराभिः स धराधरः । धरां धाराधर इव, सिञ्चन्नाटीदितस्ततः ।।१२।। कान्ते ! कान्तस्त्वदेकान्त-स्वान्तो विरहविह्वलः । हास्यानोपेक्षणार्हः स्या-दिति चाक्रन्ददुशकैः ! ।।१३।। इत्थं त्यक्तानपानस्य, गते राज्ञो दिनत्रये । अमात्या म्रियतां माय-मिति तं काननेऽनयन् ।।१४।। तत्र च प्रसरत् पूती-क्लिन्नं कृमिकुलाकुलम् । गृध्रविक्षिप्तवक्षोजं, वायसाकृष्टलोचनम् ।। १५ ।। IST ilsh ||ll ६९८ ||७॥ I6I || For Person Pause Only II
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy