________________
उत्तराध्ययन
सूत्रम् ६९७
llol ||Gll
Ish lel Isil
Wel
16
Ill
Nell
|| अप्रमत्तश्चिरं दीक्षां, पालयित्वा विपद्य च । अहमिन्द्रः स गिर्वाणो, मध्यप्रैवेयकेऽभवत् ।।३।।
il संयतीयनाम इतश्चात्रैव भरते, श्रावस्त्यां पुरि भूपतिः । श्रिया समुद्रविजयी, समुद्रविजयोऽभवत् ।। ४ ।।
अष्टादशतस्य भार्याऽभवद्भद्रा, भद्राकारजितामरी । सोऽथ देवोऽन्यदा च्युत्वा, तस्याः कुक्षाववातरत् ।।५।।
मध्ययनम्
Holl चतुर्दशमहास्वप्नां-स्तदा च प्रेक्ष्य सा मुदा । राज्ञे जगाद चक्री ते, सुतो भाविति सोऽप्यवक् ।।६।। क्रमाञ्च सुषुवे पुत्रं, राज्ञी पूर्वेव भास्करम् । महोत्सवैर्नृपस्तस्य, मघवेत्यऽभिधां व्यधात् ।।७।। सम्प्राप्तः सोऽथ तारुण्यं, दत्तराज्यो महीभुजा । उत्पन्नचक्रः षट्खण्डं, साधयामास भारतम् ।।८।। भुक्त्वा चिरं चक्रिरमां विरक्तः, प्रान्ते परिव्रज्य स चक्रवती । पञ्चाब्दलक्षीमतिवाह्य सर्वा-ऽऽयुषो सुरोऽभूत्रिदिवे तृतीये ।।९।। इति श्रीमघवचक्रिकथा ।। ३६ ।। सणंकुमारो मणुस्सिंदो, चक्कवट्टी महिड्डीओ । पुत्तं रज्जे ठवित्ता णं, सोवि राया तवं चरे ।।३७।। व्याख्या - स्पष्टं-तचरितं चैवं, तथा हि - अस्तीह काञ्चनपुरं, समृद्धं काञ्चनद्धिभिः । तत्रासीद्विक्रमयशा, विक्रमाक्रान्तभूर्नृपः ।।१।। तस्य पञ्चशतान्यासन्, राज्ञो विश्वमनोहराः । तत्र चाभूत् पुरे नाग-दत्ताह्व-सार्थपो धनी ।।२।।
lol
16
|| 161
101
६९७
||Gl
foll
Nel
lle.
in Education International
For Personal & Private Use Only
www.jainelibrary.org