SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ६९९ o संयतीयनाम lol अष्टादशlisil मध्ययनम् llel आकृष्टान्त्रं शृगालीभि-रावृतं मक्षिकागणैः । विष्णुश्रियो वपुर्वीक्ष्या-ऽध्यासीदिति महीपतिः ।।१६।। (युग्मम्) अहो असारे संसारे, सारं किञ्चिन्न दृश्यते । मया त्वसो सारमिति-ध्याता मूढेन धिक् चिरम् ।।१७।। कुलशीलयशोलज्जा-स्त्यक्ता यस्याः कृते त्वया । रेजीव ! मत्त ! पश्याद्य, तस्या जातेदृशी दशा ! ।।१८।। प्रियेति यां पृथक्कर्तु-मभुवं न प्रभुः क्षणम् । वीक्ष्य तामपि शीतार्त्त-मिव मे वेपते वपुः । ।।१९।। ततो धर्मक्रियानीरैः, पापपङ्कपरिप्लुतम् । आत्मानं विमलीकर्तुं, साम्प्रतं मम साम्प्रतम् ।। २०।। विमृश्येति विरक्तात्मा, सुव्रताचार्यसन्निधौ । राज्यं रज इवोत्सृज्य, प्रव्रज्यामाददे नृपः ।। २१।। तपोभिः विविधैः साकं, कर्मभिः शोषयन् वपुः । चिरं विहत्य व्यापन्न-स्तृतीयं स्वर्जगाम सः ।। २२।। ततच्युतो रत्नपुरे, जिनधर्माऽभिधोऽभवत् । श्रेष्ठिपुत्रः श्राद्धधर्म, शुद्धं बाल्यादपि श्रितः ।। २३।। इतश्च कान्ताविरहा-त्रागदत्तोऽतिदुःखितः । मृत्वार्तध्यानतो भ्राम, भ्रामं तिर्यक्षु भूरिशः ।। २४ ।। अग्निशर्माह्वयो विप्रः, पुरे सिंहपुरेऽभवत् । पुण्याशया त्रिदण्डित्वं, स्वीचकार स चैकदा ।। २५ ।। (युग्मम्) द्विमासादि तपः कुर्वन्, सोऽगाद्रत्नपुरेऽन्यदा । त्रिदण्डिभक्तस्तत्राभू-भूपतिर्नरवाहनः ।। २६ ।। तेन राज्ञा तपस्वीति, भोक्तुं नीतो निजे गृहे । सोऽपश्यजिनधर्म तं, दैवात्तत्रागतं तदा ।। २७ ।। ततः प्राग्भववैरेण, कोपाटोपारुणेक्षणः । नरवाहनभूमीश-मित्यूचे स त्रिदण्डिकः ।।२८।। ||ll || Isl ६९९ II Isl I II Jan Education International ||sil For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy