SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ || Molचतुरङ्गीयनाम उत्तराध्ययन सूत्रम् २५५ Mor तृतीय मध्ययनम् 160 Isl oll || एकेनापि प्रदेशेन, विहीनाः सकला अपि । जीवप्रदेशा नो जीव-व्यपदेशं लभन्ति चेत् ? ।।९।। तदा स एव वक्तव्यः, प्रदेशो जीवसज्ञया । तद्भाव एव जीवत्वं, भवतीति विनिश्चयात् ।।१०।। ततस्तं प्रोचुराचार्या, वत्साऽयुक्तं ब्रवीषि किम् ? । न कस्य प्रदेशस्य, जीवत्वं युज्यते क्वचित् ।।११।। अंशा निरंशा जीवस्य, प्रदेशा इत्युदीरिताः । घटस्येवाणवस्ते च, तुल्याः सर्वे परस्परम् ।।१२।। तद्विशेषात्कुतस्तस्यै-कस्य जीवत्वमिष्यते ? । पूरणादिति चेत्तन, युक्तं युक्तिविरोधतः ।।१३।। यथायं पूरकस्तद्व-त्सन्ति सर्वेऽपि पूरकाः । तेषामन्यतमेनापि, विना स्याजीवता न यत् ।।१४।। अथान्तिमत्वादिति चेत्, तदपि स्यान्न यौक्तिकम् । अन्तिमत्वं यतस्तस्या-ऽऽपेक्षिकं न तु तात्विकम् ।। १५ ।। आपेक्षिकञ्च नैकत्र, नियतं स्यात्कदाचन । अपेक्षावशतस्तस्य, सर्वत्रापि प्रवर्तनात् ।। १६ ।। तदेकेन विना तेन, जीवत्वं न यथाऽपरे । लभन्ते न तथा सोऽपि, तैविनाप्नोति जीवताम् ।।१७।। ("ततश्च") अणावेकत्र नो कुम्भ-व्यपदेशो भवेद्यथा । तथैकस्मिन्प्रदेशे स्या-निर्देशो नात्मनोपि हि ।।१८।। भवेत्प्रदेशादेकस्मा-त्पूर्णस्यार्थक्रियापि न । पटकार्यं हि नो तन्तो-रेकस्मादुपलभ्यते ।।१९।। तत्कृत्स्नात्मप्रदेशेषु, जीवत्वमिति निश्चितम् । श्रद्धेहि भगवद्वाक्यं, विधेहि सफलं जनुः ।।२०।। एवं प्रज्ञाप्यमानोऽपि, गुरुभिः करुणापरैः । कदाग्रहगृहीत: स, न तत्कुमतमत्यजत् ! ।।२१।। |Tell ilsil IIslil Ioll ||61 IIsll |Roll २५ all Ill Han Join Education international For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy