________________
उत्तराध्ययन
ler
सूत्रम्
विनयनाम
प्रथममध्ययनम्
Iol
ऊनाधिकक्रियादोषान्, स्वगच्छीयतपस्विनाम् । दर्श दर्श स चाकुप्यत्, प्रकृत्याप्यतिरोषणः ।।२।। भूयसां वारणं ह्येषां, मयैकेनातिदुष्करम् । परं रोषातिरेकान्मे, स्वहितं न हि जायते ।।३।। ध्यात्वेति सूरिरेकान्ते, तस्थौ सद्ध्यानहेतवे । तप्तिं विहाय शिष्याणां, स्वाध्यायध्यानतत्परः ।।४।। (युग्मम्) इतश्चोजयिनीवासी, व्यवहारिसुतो युवा । आगात्कुङ्कमलिप्ताङ्गो, नवोढस्तत्र मित्रयुक् ।।५।। साधून् दृष्ट्वा परीहास-पूर्वकं तान् प्रणम्य च । सोऽवादीद्भगवन्तो मे, धर्म ब्रूत सुखाकरम् ।।६।। वैहासिकोऽयमिति ते, ज्ञात्वा नो किञ्चिचिरे । ततो भूयः स निर्ग्रन्थान्, सोपहासमभाषत ।।७।। दौर्भाग्याद्भार्यया त्यक्तो, विरक्तोऽहं गृहाश्रमात् । तत् प्रसद्य भवाम्भोधि-तारकं दत्त मे व्रतम् ।।८।। धूर्तः प्रतारयत्यस्मा-नर्मवाक्यैर्मुहुर्मुहुः । तद्धृष्यतामसौ सम्यक्, चिन्तयित्वेति ते जगुः ।।९।। गुरोरधीना न वयं, स्वयं दीक्षादि दद्महे । तदाश्रय व्रताय त्व-मस्मद्गुरुमितः स्थितम् ।।१०।। श्रुत्वेति सवयस्योऽथ, सोऽव्रजत्सूरिसन्निधौ । अब्रवीत्तं च वन्दित्वा, सोपहासं कृताञ्जलिः ।।११।। गृहव्यापारतो भग्नो, लग्नोऽस्मि त्वत्पदाब्जयोः । तत्प्रव्राजय मां स्वामिस्तिष्ठामि ससुखं यथा ।।१२।। सहास्यामिति तद्वाचं, श्रुत्वा कोपातिरेकतः । सूरिर्जगी व्रतेच्छुश्चे-त्तदा भस्मानय द्रुतम् ।।१३।। ततस्तत्सुहृदैकेना-नीते भस्मनि साधुराट् । तं गृहीत्वा स्वबाहुभ्यां, लोचं कृत्वा ददौ व्रतम् ।।१४।।
Iel ||l Isl lel foll llel lel llell Ill
||sil
16
IM
all Ilal
16
lel
Jell foll
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org