________________
उत्तराध्ययन
सूत्रम् ४०९
कापिलीय नाम अष्टममध्ययनम्
विदेशं मातृनिर्देशा-द्विद्यार्थमहमागतः । सापि नोपार्जिता किन्तु, व्यसनं महदर्जितम् ! ।। ४७।। मातुर्गुरोश्च वाक्यानि, कुलाचारं च लुम्पता । मया विषयगृद्धन, कर्मानहमिदं कृतम् ! ।। ४८।। विषवद्विषमोदकविषयस्तदलं मम । ध्यायन्नित्यादिसंवेगा-जातिस्मृतिमवाप सः ।। ४९।। स्वयंबुद्धः स्वयं कृत्वा, लोचं मूर्धनि शुद्धधीः । देवतादत्तलिङ्गो द्राग, राज्ञोऽभ्यणे जगाम सः ।।५०।। विमृष्टं किमिति स्पष्टं, पृष्टो राज्ञा विशिष्टधीः । निजां मनोरथश्रेणी, निवेद्येत्यवदन्मुनिः ।।५।। यथा लाभस्तथा लोभो, लाभाल्लोभः प्रवर्धते । माषद्वयाश्रितं कार्य, कोट्यापि न हि निष्ठितम् ! ।। ५२।। तनिशम्य नृपस्तुष्टो-ऽवादीन्मुञ्च व्रतं द्रुतम् । ददामि कोटीमपि ते, भुक्ष्व भोगान् यथासुखम् ! ।।५३।। मुनिः स्माह कृतं द्रव्यै-रसारैनिस्पृहस्य मे । जातो निर्ग्रन्थ एवाह, धर्मलाभोऽस्तु भूपते ! ।।५४।। इत्युक्त्वा भूभुजोऽभ्यर्णा-निर्गत्योग्रं तपश्चरन् । विचरन् भुवि षण्मास्या, केवलज्ञानमाप सः ।।५५।। इतश्च योजनान्यष्टा-दश सर्वत्र विस्तृता । अटव्येकाऽभवद्राज-गृहाभिधपुराध्वनि ।।५६।। तत्र चेत्कटदासाख्या-श्चौराः पञ्चशतीमिताः । बलभद्रादयोऽभूवन्, पाताले पन्नगा इव ।। ५७।। विज्ञाय प्रतिबोधार्ही-स्तांश्च विज्ञानचक्षुषा । तेषामुपकृतिं कर्तुं, तत्रारण्ये ययो यतिः ।।५८।। तमायान्तं द्रुमारूढी-पश्यदेको मलिम्लुचः । आयाति श्रमण: कोपी-त्यन्येषाञ्च न्यवेदयत् ।।५९।।
sil
४०९
Jan Education interna
For Personal & Private Use Only