SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ lel उत्तराध्ययन Mall M6 ||5|| कापिलीय सूत्रम् नाम अष्टम Xo4 ||७|| मध्ययनम् ||७|| 116 ||७|| ill ||6 llol Ill Mel यस्तं प्रबोधयेत्सुप्त, स तस्मै स्वर्णमाषको । ददातीति निशाशेषे, याहि त्वं तस्य मन्दिरे ।।३४।। कल्पकाले च कल्याणिन्, कान्तैः कल्याणभाषितैः । प्रबोधयेस्तं राजीवमिवार्क: कोमलैः करैः ।।३५।। इत्युक्त्वा कश्चिदन्यः प्राग, मा यासीदिति शङ्कया । औत्सुक्याज्ञातकाला सा, निशीथे प्रजिघाय तम् ।।३६।। स च राजनरैश्चौर, इति बद्धः पथि व्रजन् । प्रसेनजिन्महीजानेः, पुरः प्रातरनीयत ।। ३७।। राज्ञा पृष्टश्च वृत्तान्तं, सर्व सत्यं जगी निजम् । तच्छ्रुत्वेत्यभ्यधाद्भूपः, कृपारसमहोदधिः ।। ३८।। यन्मार्गयसि तत्तुभ्यं, ददामि बद कामितम् । स्वामिन् विचार्य याचिष्ये, प्रोवाचेति ततो द्विजः ।।३९।। . सोऽथ राज्ञाभ्यनुज्ञातो, गत्वाऽशोकवनान्तरे । दध्यौ वस्त्रादिकं भावि, न हि माषद्वयेन मे ।। ४०।। तत्सुवर्णशतं याचे, यद्वा तेनापि नो भवेत् । गृहयानादि तनिष्क-सहस्रं प्रार्थये नृपात् ! ।। ४१।। यद्वा तेनापि नापत्य-विवाहादि भविष्यति । तल्लक्षं प्रार्थये दातुः, सत्त्वे किं स्तोकयाञ्चया ।। ४२।। उद्धारो बन्धुदीनादे-र्लक्षेणापि न सम्भवी । सम्पदां च फलं बन्धु-दीनादीनामुपक्रिया ।। ४३।। कोटि कोटिशतं कोटि-सहस्रं वा तदर्थये । तस्येति ध्यायत: पुण्य-वशादियमभून्मतिः ।। ४४।। माषद्वितयमूलस्या-प्यहो लोभमहीरुहः । विस्फूर्जितं यत्कोटीना, लाभेऽप्युः प्रवर्धते ! ।। ४५।। लोभ: स्वल्पोऽपि लाभेना-ऽम्भोजनालमिवाम्भसा । वृद्धि यातीत्यलं तेन, सन्तोषसुखदस्युना ।। ४६।। llll || Illl 161 ४०८ nol Mall 16ll ||७|| in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy