SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ STDOT TOD ||७|| ||७|| ||७|| उत्तराध्ययन- विषय ||७|| सूत्रम् ||७|| ३१ ॥७॥ ९६८ . ९६९ ॥७॥ ९६९ ||७|| ९७० ॥७॥ समिति - गुप्त्योर्विशेषः फलं च ।. पञ्चविंशतितमं यज्ञीयाध्ययनम् .... ९७१-९८४ वाराणसीनगरी बहिरुद्याने जयघोषमुनेरागमनम्, ॥७॥ विजयघोषविप्रयज्ञे च भिक्षायाचनम् । ........ ॥७॥ विजयघोषविप्रस्य वेदादिवद् विप्रेतराय ॥७॥ lol ९७२ मनोगुप्तिप्ररूपणा । वचनगुप्तिप्ररूपणा । कायगुप्तिप्ररूपणा ।. ॥७॥ ॥७॥ भिक्षादाननिषेधः । ...... ॥६॥ loll ॥७॥ ॥e॥ पृष्ठाङ्काः ॥ वेद-यज्ञ - नक्षत्र-धर्माणां मुखविषये आत्मपरोद्धारकविषये च विजयघोषाज्ञा ननिवेदकं जयघोषमुनिवक्तव्यम् ।. ॥७॥ ॥ विजयघोषविप्रस्य वेदादिमुख-आत्मपरो ||७|| द्धारकस्वरूपजिज्ञासायां जयघोषमुनेर्विस्तरतः ॥६॥ loll ॥६॥ loll Hell Jain Education International . ९७३ ९७४ विषय ....९८२ ९८३ समाधानम् । छिन्नसंशयस्य विजयघोषविप्रस्य जयघोषमुनिस्तवनाऽनन्तरं भिक्षाग्रहणार्थं विज्ञप्तिः । ९८१ भिक्षाऽदानाऽप्रयोजनं कथयित्वा जयघोषमुने - विजयघोषविप्रं प्रति भववैराग्यप्ररूपक उपदेशः । विजयघोषविप्रस्य प्रव्रज्याग्रहणम् । तप्ततपसोर्जयघोष - विजयघोषमुन्योर्मोक्षगमनम् । . ९८३ षड्विंशतितमं सामाचार्यध्ययनम् ९८४-१००२ सामाचारीप्ररूपणप्रतिज्ञा । दशविधसामाचार्या नामनिर्देशो विषयनिरूपणं च । ९८४ स्वाध्याय-वैयावृत्त्यनियोगपूर्वकमोघसामाचारीप्ररूपणम् । . १८६ पौरुषी चतुष्ककृत्यप्ररूपणम् । ............... ९८७ ९८४ पृष्ठाङ्काः ९७५ ....................... For Personal & Private Use Only विषय द्वादशमासान् प्रतीत्य छायया पौरुषीज्ञाननिरूपणम्, प्रतिलेखनाकालनिरूपणं च । ९८८ रात्रिपौरुषीकृत्य तज्ज्ञाननिरूपणम् । .........९८९ विशेषतो दिनकृत्यसामाचारीप्ररूपणम् । ...... ९९२ रात्रिकृत्यसामाचारीप्ररूपणम् । ... षड्विंशतितमाध्ययनार्थोपसंहारः । .......... १००२ सप्तविंशं खलुङ्कीयाध्ययनम् । १००३-२००९ गर्गनाम्नः स्थविरस्याऽऽत्मसमाधिप्रति ९९८ . पृष्ठाङ्काः ****** सन्धानम् । १००३ शिष्यान् प्रति ज्ञानाद्यशठताप्ररूपको गर्गोपदेशः । १००३ खलुङ्कवृषभोदाहरणपूर्वकं कुशिष्यदुश्चर्यानिरूपणम् । .. शिष्याच परिहरणम्, तपश्चरणपूर्वकं च विहरणम् ।. १००८ १००४ Holl 11611 ||७|| उत्तराध्ययन Hell ॥७॥ सूत्रस्य विशेष ||७|| ॥ विषयानुक्रम lell Holl ||७|| Hell ||७|| llell ||७|| |||७|| llell ||७|| ||७|| 11611 ॥७॥ ||७|| ||७|| ||७|| |||७|| llell ||७|| ||७|| ॥७॥ ॥७॥ 11611 ॥७॥ ॥७॥ llall ३१ www.jinelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy