________________
1161
||७|| नमिप्रव्रज्यानाम
उत्तराध्ययन
सूत्रम् ४३६
Neil
नवम
Ms
lloll Moll
मध्ययनम्
16
foll sil
11
||5||
Mall
Isl
तत: स गत्वा नत्वा च, पाञ्चालाधीशमब्रवीत् । चण्डप्रतापः श्रीचण्ड-प्रद्योतस्तेऽवदत्यदः ।।३०।। मुखद्वयकरं मौलि-रत्नं मे प्रेषयेर्दुतम् । नोचेद्रणाय प्रगुणो, भवेः किं भूरिभाषितैः ? ।।३१।। ततोवादीनृपो दूत !, यदि प्रद्योतभूधवः । दत्ते मे याचितं किञ्चित्, तदाहमपि तं ददे ।। ३२।। किं वः प्रार्थ्यमिति प्रोक्ते, दूतेन माधवोऽभ्यधात् । रदांशुनिकरोन्मिश्र-स्मितविच्छुरिताधरः ।।३३।। गन्धद्विपोऽनलगिरि-रग्नि भीरू रथोत्तमः । राज्ञी शिवाभिधा लोह-जङ्घः सन्देशहारकः ।।३४।। स्वराज्यसाराण्येतानि, दीयन्ते तेन चेन्मम । तदा मयापि मुकुटो, राज्यसारः प्रदीयते ! ।।३५।। गत्वा दूतोपि तत्सर्वं, प्रद्योताय न्यवेदयत् । ततो दिदीपे तस्योः , कोपो वायोरिवानलः ।।३६।। ततो भेरी प्रयाणार्थ, प्रवाद्योजयनीपतिः । चचाल प्रति पाञ्चालं, चलयनचलां बलैः ।।३७।। पूरयन्तो दिश: सर्वा, बृंहितैर्गजितैरिव । धारासारैरिव रसां, सिञ्चन्तो मदवारिभिः ।। ३८।। स्वर्णादिभूषणैर्विद्यु-दण्डैरिव विराजिताः । लक्षद्विकं द्विपा रेजु-स्तत्सैन्येऽब्दा इवाम्बरे ।।३९ ।। (युग्मम्) पञ्चायुतानि तुरगा-स्त्वराधरितवायवः । तत्सेनां भूषणानीवा-म्बुजनेत्रां व्यभूषयन् ।। ४०।। आयुक्तवाजिनो नाना-विधेः प्रहरणैर्भूताः । शताङ्गा विंशतिशती-मितास्तत्र विरेजिरे ।। ४१।। तद्वलं प्रबलं चक्रु-विक्रमक्रमशालिनाम् । कृतवैरिविपत्तीनां, पत्तीनां सप्त कोटयः ।। ४२।।
lish
16|| |lsil Hell Hell ||slil
।
||७||
४३६
Ifol
lil
IIsh Jain Education International
For Personal & Private Use Only
www.jainelibrary.org